________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
• वर्णनकम् ।। तरलणचणि तुंगो पढम रस सुरंगो।
णगण' जुअल' बड्दो गुरु जुअल' पसिद्धो ॥७२॥ जहा, कमल भमर' जोबो सअल भुबण दोबो । दलिअतिमिर डिंबो' उअई तरणि बिंबो॥
.. ७३॥ तुंग।
सुष्ठि केमि कंस - रिष्टिकः मुष्टिकः केशौ कंशः येन जित इति पूर्वणान्वयः । बाण पाणि - वाणासुरपाणयः सहसवाहव इत्यर्थः (जेण].- येन कट्टिएउ - कर्तिताः, सोउ- मोऽयं तूझ-युमभ्यं सकला- सुखं देड- ददात ॥ मल्लिका निवृत्ता । ३८ । (B).
७०-७१ । हारेति। हारगंधबंधुरेण दृष्टाष्टाक्षरेण। द्वादशैव माचा जानौत मल्लिकासुच्छंदः मानय ॥ हारो गुरुः गंधी लघुः । यथा, येन जितः क्षत्रवंशो रिष्टिमुष्टि केशिकंमाः । वाणपाणिकर्त्तकः सोऽयं युभाकं सुखं ददातु ॥ (G).
७२-७३ । तरलनयने तुङ्गः प्रथमं रससुरङ्गं । नगणयुगलबद्धं मुरुयुगावप्रसिद्धम् ॥ प्रथमतो रमैलघुभिः मुरङ्गमुकाष्ठं, कियतो जाधव इत्याकांचायामुक्त नमणयुगले ति, ततो गुरुयुमलेन प्रसिहो: भवतीत्यर्थः । उदाहरति। कमलधमरजीवः सकलभुवनदौयः ।
०२-०३ । १ गण सरंगी (A & B), रस सूरंगो (E). २ णचण (A & C). १ जुगल (B), यवस्ल (E & F). ५ कमण (F). ५ भमल (E & F). ( सकस
(A). . भुषण (B & C). - ८ दौथो (F). नरिच (A, B & C). , १. डिंभो (A & E). ११ जचर (F). १२ तुका (B & C)... .
For Private and Personal Use Only