________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायसङ्गलम् ।
पसण होउ चण्डिा -प्रमन्ना भवतु चण्डिका | प्रमाणिका निहत्ता । ३७ । (E). .६८-६८ । लहू इति । लघुगुरुनिरंतरा प्रमाणिका अष्टाधरा। 'प्रमाणिका दिगुणा क्रियतां नाराचकः म भण्यतां ॥ यथा । निशंभभखंडिनी गिरीशगेहमंडिनी। प्रचंडमुंडखंडिता प्रसत्रा भ[व]तु चंडिका ॥ (G).
७०-७१ । हारगन्धबन्धुरेण युष्टाष्टाक्षरेण। दाद[श]माचा: 'जानीहि मल्लिकासुच्छन्द पानय ॥ बन्धुरन्तन्नतानतमित्यमरः । हारेणं गुरुणा उनतं गंधेन लघुनानतम् अष्टाक्षरेण पादेन । 'उदाहरति । येन जिताः चियवंशारिष्टि-मुष्टि-कैशि-कसाः। 'बाणस्य पाणयः हत्ताः स युभाकं शुभं ददातु ॥ वाणस्थासुरस्य, हत्ताश्छिन्नाः । (C). __७०-७१ । अथाष्टाक्षरचरणवृत्तस्य दि[एक सप्तत्यधिकशततम भेदं मल्लिकानामकं वृत्तं लक्षयति, हारेति। हार गंध बंधुरेण - हारो गुरुः गंधी लघुस्ताभ्यां बंधुरेण - मनोहरेण दिट्ट अट्ट 'अकवरेण - दृष्टाष्टाक्षरेण दृष्टान्यष्टावक्षराणि पत्र तादृशेनेत्यर्थः
चरणेनेति शेषः। बारहाद - द्वादशैव मात्रा यत्र जाण - ज्ञायते, 'तत् मल्लिकासुच्छन्दः मल्लिका ख्यं सुन्दरं वृत्तमित्यर्थः माण[जाण]-माणय ॥ प्रमाणिकामल्लिकयोश्चैतावानेव भेदः यत्प्रमाणिकायां लघुगुरुक्रमेणाक्षराणि चरणे दौयंते, मल्लिकायां गुरुलघुक्रमेणेति बोध्यम् । ३८ । मल्लिकामुदाहरति । जेण - येन जिण - जितः खत्ति बंस - क्षत्रियवंशः परशरामरूपेणेत्यर्थः, रिट्टि
For Private and Personal Use Only