________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
: वस्तम्।
१६-६७ । प्रथाष्टाहरा । विद्युन्माला मात्रा: घोड़श पार्दै कर्णाचत्वारो लोलन्ते न्ति । एवरूपाणां चतुर्णा पादानां भर्ती क्षत्रिया विद्युद्राजते ॥ भौं धारयित्री पत्रियजातिः, विद्युमाशों विद्युदिव राजते। उदाहरति। उन्मत्ता चोधा ढौकमानाः विपक्षमध्ये प्रविष्टाः। निक्रान्ता युध्यन्तो[माना] धावन्तो निर्धान्ताः कौतिं प्राप्नुवन्ति ॥ ढौकमाना गच्छन्तः । (C)...
६६-६७ । अथाष्टाक्षरचरणवृत्तस्य प्रस्तारक्रियया षट्पञ्चाशदधिकशतदयं भेदा भवन्ति, तत्राद्यं भेदं विद्युन्मालानामकं कृतं अक्षयति, पिज्ज्विति। यत्र पखितौ-वचिये प्रस्तारे इत्यर्थः; पूर्वा चार्याणां क्षत्रिय इति प्रस्तारसंशा, सोला मत्सा - षोडशमात्राकाः पारी- चत्वारः कर्णः गुरुदयात्मका गणाः पाए -पादे लोग -लुटंति, एवं रू- एवंरूपेण पारौ पात्रा - पतःपादिका विजमाया-विद्युन्माला णाारात्रा -- नागराजेनेत्यर्थः भत्ती - भयते ॥ वत्तौ- क्षत्रिया जानिरिति कचित् । अच माचाकथनम्नतिप्रयोजनकं पादपूरणार्थमेवेति बोध्यम् । विद्युन्माना मुदाहरति, उन्मत्तेति । उम्पत्ता- उन्मत्ताः ढक्कना-ढोकमाना: परखरं मिमिता इति यावत् विपक्या मडझे लुबंता-विपक्ष'मध्ये लौनाः, णिवंता-निक्रांता विपक्षान् हत्वेत्यर्थः, [ज]तापांतः प्रतिपक्षसैन्यं प्रतौति भावः धावंता इतस्ततो धावनं कुर्वतः जोहा- योद्धारः णिम्भंती- निर्धान्तां नितरां चैलोक्यचमणशौलामिति यावत् कित्तौ- कौनिं पाबंता - प्राप्नुवंति ॥ केनचिन्दिना श्रीरामचन्द्रमंयामवर्णनपरतयेदं कृतम् । ३५॥ (E).
For Private and Personal Use Only