________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राककाला।
बिज्जूमाखा' मत्ता सोला' पार करणा चारी लोला। एवं रूचारी पात्रा भत्ती खत्ती णाबाराआ॥६६॥
जहा, उम्मत्ता जोहा ढुकंता बिप्पक्खा' मझझे स्नुकता। णिकता' अंता धाबंता णिम्भंती कित्तौ पाबंता ॥६॥
बिज्जूमाला"।
मिति फलितार्थः । ३१ । शौर्षरूपकमुदाहरति, चंदेति। चंद्रः कुंदः काशाः ए- एते धारः मौक्तिकदाम इति यावत् हौरागैरकं मणिभेदः हंसा-हंसः ए- एते । जे जे सेत्ता बौधा -ये ये श्वेता वर्णिताः ते ते इति शेषः तुह्या कित्तौ जिलौत्रा- युभत्कोळ जिताः ॥ कंचिद्राजानं प्रति कस्यचि
कवेरियमुक्तिः । शौर्षरूपकं निवृत्तम् । ३३ । (E). .. — ६४-६५ । सत्तेति । सप्त दौर्षान् जानौहि कर्णान् त्रौन गुरु मानय। चतुर्दश मानाः शौर्षरूपकं इंदः ॥ कर्ण द्विगुरुः । यथा, चंद्र: कुंदः ये कामाः हारा औरा एते हंसाः। ये वे श्वेताः वर्णिताः युमाकं कौा जिताः ॥ (G).
१६-१०। १ विजएमाला (B), विलम्माला (C). १ सोला मन्ना (E & F). , एपोलो (B). ४ पनो (E). विज्ञमाचा (A), विराणा (B), विनमाला (C), पा राधा (F). (जन्मना (F). . विपक्षमा (A), बौपाया (B). ८ मज (B& C), मम्मे (F). . बुकन्ता (C). १. पिक (C). ११ विम्भनौ (B & C). ११ विद्युम्भासा (A).
For Private and Personal Use Only