________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७६
प्रावतपङ्गलम् ।
भण करचम ॥ चरणे पदे प्रथमतो विप्रगणस्ततो जगणस्तत् करहचं छन्दः । उदाहरति । जौवामि यदि एतत् त्यमामि गवा देहम । रमणो यदि स एव विरहो न भवति ॥ गत्वा प्रयागमिति शेषः। विरहदग्धं पद्येतदेहं त्यजामि तदा जौवामि, तदेव श्रेयःसाधनमिदन्तु जौवनं मरणमेव । ().
६२-६३ । पथ सप्ताक्षरचरणवृत्तस्य षलवतितमं भेदं करहंचनामकं वृत्तं लक्षयति, चरणेति। पढम - प्रथमे चरणे विष्णविप्रं चतुर्लष्चात्मकमिति यावत् गण - गणं लहू - रहौत्वा थप - स्थापयत। तसु- तस्य विप्रगणस्येति यावत् अंत - अन्ते जगण - मध्यगुरु थप इति पूर्वणान्वयः, करहंच- करहिंचम्] एवं मुण-जानौत ॥ करहंचनामकमेतहत्तमित्यर्थः। अत्र प्रथमे इति द्वितीयादौनामुपलचकम। करहंचमुदाहरति, जिबेति। एह- एतं देह- देहं गद् – गत्वा जडू - यदि तजउ - त्यजामि जिबउँजौवामि तदेति शेषः, जद् - यदि रमण -भर्ता म एव होइभवति, बिरह-वियोगः जणु-मा भवविति शेषः ॥ विरहानादग्धशरोरत्याग एव मम श्रेष्ठ इति गूढाभिप्रायायाः कस्याचिन्मतभड़कायाः महगमनं कर्तुमुद्यतायाः औरघुनाथं प्रति प्रार्थनावचनमिदम, सा चोत्तरार्द्धन प्रकटिता। करहंचो निवृत्तः।३१। (E).
६२-६३ । चरेति। चरणे गणं विप्रं प्रथमं कृत्वा स्थापय । जगणस्तस्यांते जानौत करहंचं॥ विप्रश्च चतुलघुः। यथा। जौवामि यदि एतं त्यजामि गत्वा देहम्। रमणे यदि स एव विरह मा भवतु ॥ देहत्याग एव जौवनमित्युपपादितमुत्तरार्द्ध मत्येत्यर्थः । (G).
For Private and Personal Use Only