________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवृत्तम् ।
३०५
चरण गण बिप्प पढम लइ थप्प ।
जगण तसु अंत मुणहु' करहंच ॥ ६२॥ जहा, जिबउर जइ एह तजउ गइ देह ।
रमण जई सोइ बिरह जणु होइ ॥६३॥करहंच।
माचाशब्दो लघुपरः। रद - रचयित्वा अंतह-अंते चतुर्लध्वंते इत्यर्थः, भ- भगणः श्रादिगुरुगण इति यावत् लहदू - लभ्यते, लहसू[सु] बिसेमउ - लघुविशिष्टं तं सूबामउ- सूसुवासकं भणउ - भणत ॥ सू[सुवासकनामकं तदृत्तमित्यर्थः। अत्र तहसू[स] बिसेसउ इदं विशेषणं प्रथमस्थापितचतुर्मात्राणं लघुपरत्वलाभायेति बोध्यम् । द्विजवरभगणरचितचरणं सुवासकमिति फलितार्थः । २८ । सू[स]वासकमुदाहरति, गुर्बिति । गुरुजण भत्तउ - गुरुजनभका गुणजुत्तउ - गुणयुक्का जमू-यस्य बहु-वधूः भार्येति यावत् जित्र पुत्तउ - जीवत्पुत्रा सद् - स एव पुणवंत[उ] - पुण्यवान् । चैलोक्य इति शेषः । सुवासकं निवृत्तम् । २८ । (E).
६०-६१ । भणेति। भव्यता सुवासकः लघुसविशेषकः। रचय चतुर्मात्रिकाः भ लभते अंते ॥ सध्विति पूरणर्थम्। यथा। गुरुजनभक्का बधूर्गुणयुक्ता । थस्य जीवत्पुत्रा स एव पुण्यवान् ॥ (G).
६२-६३ । चरणे गणं विप्रं प्रथमे नौवा स्थापय। जगणं तस्यान्ते
१२-१३। १ विपा (A). १ भणिध (A), भणड (B), भणइ (C). ३ जिप (A), जिवउँ (C). । एड (B). ! तिजउ (B). र देड (B). • जो (A). ८ विरह जणि होइ (A), विविह जण जोर (B), विरह जिण होइ (F). एकरहंपी (B & C).
For Private and Personal Use Only