________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रान्तम् ।
३०१
दाल दीपक सिंहावशोष पवनमो खौलावतो हरिगोश्रा तिभङ्गी दुम्मिलत्रो होर जलहरण मन्त्रणहरा मरहट्टा । तेपालौस मत्तहरा इत्र पिङ्गल कइए मत्तावित परिक्षेत्रयो समात्तो ॥ उकानां छन्दमां सङ्कलनम् । (C).
इति श्रीपिंगले मात्रावृत्तं समाप्तम् । (D). तं गाइ गाहा बिग्गाहा उग्गाहा गाहिणी सिंहिणी खंधा दोहा उक्कच्छा रोला [ग]धाणा चउपदत्रा पत्ता-जुला छप्पामा पझ्झलित्रा अस्लिल्ला पा[]कुलाबा चौ[चउ]बोला एब[पत्र] पोमाबत्ती कुंडलिया गणंग दोश्रद् झुलणा - खंजा सिकला माखा चुलिपाखा मोरट्टा हाकलि महुभार अहोर दंडअल दीपक सिंहाबलोष पबंगम लीलावती हरिगौत्रा तित्रभंगौ तह दुम्मिला हौर जनहरण गमिश्रणहरा मरहठ्ठा ॥ पंचतालीमा मत्त धरो दूध पिंगल क[बि]ए मत्ताबुत्त परिच्छेत्रो ॥ (E).
अथ प्राकृतसूत्रेणोक्तानि वृत्तान्युपसंहरति । तं गाह इत्यादिना । पंचतालीम - पंचचत्वारिंशत् धरो- स्थापयेत्यर्थः ।
अस्ति श्रौखेखनौति त्रिभुवनवलयख्यातनाचौ पुरौ था तस्याश्चंद्राकराख्यः समभवदधिपः चोणिदेवाग्रगण्यः । तदंश कृष्णदेवः समजनि तनयस्तस्य वंशीधराख्यो जातस्तनिर्मितेयं ज[ग]ति सविमला टिप्पनौ पिंगलस्य ॥ - इति श्रीपिंगस्वप्रकाशे मात्रावृत्तप्रकरणम् ॥ (E).
गाइ १ गाहा २ बिग्गाहा ३ उग्गाहा ४ गाहिणणे ५ सिंहिण ६ खंधा ७ दोहा ८ उक्कच्छा ६ दोरोला १०
For Private and Personal Use Only