________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम्।
२२६
२०८ । एक इति ॥ एतत् छंदः सुलक्षणं भणत विचक्षणाः जल्पति पिंगतनागः, विश्राम्यति दशावरेषु, पुनरष्टाचरेषु, पुनरेकादशे स्थाने। गण श्रादौ षट्कलः, पंच चतुष्कलाः, अंते गुरुनघू देहि, शतं षोडशाधिक मात्राः समग्रा भण महाराष्ट्रमेतत् ॥ ८ ॥ (G).
२०६ । उदाहरति । यदि मामि] धनेशः श्वशरो गिरोशः तथापि नमः, यदि अमृतकन्दो निकटे चन्द्रः तथापि] भोजनं विषं। यदि कनकसरङ्गा गौरौ अर्धाङ्ग तथापि डाकिनी मङ्गे, यद्यस्य दापयति देवस्वभावः कदापि न भवति तस्य भङ्गः ॥ यदि यद्यतिपि] । (c).
२० । अथ महाराष्ट्रमुदाहरति जईति। यद्यपि मित्रं धनेश्वरः श्वशरो गिरीशः, तथापि यस्य खलु पिंधनं दिशः, यद्यपि अमृतकंदः निकटे चंद्रः, तथापि यस्य भोजनं विषं। यद्यपि कनकसुरंगा गरी श्रद्धांगे, तथापि यस्य डाकिन्यः संगे, यः यशः दापपति यश्च देवखभावस्तस्य भंगः कदापि न भवति ॥
* इति लिलीलावतितौ]प्रकरणम् ॥ * (B). २०८ । यथा ॥ जस इति ॥ यस्य मित्रं धनेशः श्वशरो गिरीशस्तथापि खलु पिधानं दिनः, यद्यप्यमृतकंदो निकटस्थितश्चंद्रस्तथापि खलु भोजनं विषं। यदि कनकसुंदरी गौरी श्रद्धांगे तथापि खलु डाकिनीसंगः म * * * कदापि न भवति तस्य भंगः ॥ (G).
For Private and Personal Use Only