________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मानारत्तम्।
१९५
- बलयं गुरु कुरुत । मझ्झ - मध्ये दिमात्रागुवोरंतराले इत्यर्थः नव चतुष्कलगणान् धरि-स्थापयित्वा मदनग्रहं कथयत ॥ (B),
२०६ । बे इति ॥ दे दे मात्रे आदौ [संस्थाप्य कथय बलयमंते स्थापय । नव चतुष्कलान् गणन् मध्ये धारय, मदनहरं कथय ॥६॥ (G).
[After this the following verse is inserted in (D), but not in any other of the MSS. – Ed.]
किंच चउ संधिहि चालीस कल दह गण तत्थ मुणे । पत्रहर बचित्र हे सुपित्र मणहराद कुणेहु ॥ दोहा।
२०७ । उदाहरति ॥ येन कंसो विनाशितः कौतिः प्रकाशिता मुष्टिकारिष्टिविनाशौकतः गिरिस्तोलयित्वा धृतः यमलार्जनौ भचितौ पदभरेण गञ्जितकालियकुलसंहारः कृतः, यस्य यशसा पूरितं भुवनं । चाणरो विखण्डितः, निजकुलं मण्डितं, राधामुखकमल[?]मधुपानं कृतं यथा भ्रमरवरेण । भसरेति क्वचित् पाठः, भसरो भ्रमरः। म युमाकं नारायणः असुरपलायनः चित्ते चिन्तित वरं ददातु भवभौतिहरः॥ असुराणां पलायनं यतः स तथा। (C). ___ २०७ । अथ मदनग्टहमुदाहरति, जिणौति। येन कंसः विनाशितः कौतिः प्रकाशिता रिष्टकमुष्टिकयोः दैत्ययोः विनाशः कृतः गिरिौवर्द्धनो हस्ते धृतः यमलार्जुनौ वृत्तौ चौ भनौ पादभरगंजितकालियकुलस्य संहारः कृतः, यस्य यथमा भुवनं भृतं । चानूरो नाम दैत्यः विपादितः, निजकुलं मंडितं,
For Private and Personal Use Only