________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
माचाढत्तम् ।
Acharya Shri Kailassagarsuri Gyanmandir
३२८
घुणकीति हस्तिगत्यनुकरणं, तादृशशब्दानुकरणेन करिवराञ्चलितायति मनुष्यबलं । मनुष्याः पदातिव्यतिरिक्ताः सेवकादयः । favesदये शल्यं इम्बौरवोरो यदा च रणे चखितः ॥ (C).
२०४ | श्रथ मनो[(जल) हरणमुदाहरति खुर इति । खुरखरैः महि - महौं खुदि - छोभयित्वा खुलुकि पा पा पा दि इत्यनुकृत्य, घघरु रब कलहि - घर्घरेति रवं कृत्वा द्वेषां विधायेत्यर्थः रणहि - रणे संग्रामे तुरभ्र चले - तुरंगाश्चलिताः, ठ ठ ग्टदौत्यनुकृत्य टपु - टापः श्रश्वपादाघातादित्यर्थः पलटू - पतति, तेन च धरणि बपु- धरणौधसुः [वपु: ] पृथ्वीशरीरं धसद् – प्रचलति, बहु चकमक करु – कुर्वति
--
दिसि - चतुर्दिचु चमले - चामराणि चाक चिक्यशोभामुत्पादयतीत्यर्थः । दलु - दलं सैन्यं दमकि दमकि – अहमहमिकथा चलु – चलितं, चलति पदातिबलं, घुलुकि घुलु [को] त्यनुत्य करिवराश्चलिताः, बर मनुसबर - सत्पुरुषवर: करद्र बिपख हिश्रश्र सल – करोति विपचहृदयेषु शल्यं, हमिरबौर - हम्मीरवोरः यदा च रणे चलितः ॥ (E).
---
For Private and Personal Use Only
२०४ | यथा ॥ खुरेति ॥ खुरैः २ संचूर्ण महौं घरेति रवेक्षैति कृत्वा तुरगायलं[[ति], ट टेत्यादि पतति खुराघातो धमति [ध्वंसते] धरणौधरः, चमत्कुर्वेति बहुदिचु चामराणि । चलति दमेति बलं चलति पदातिवलं, घुलेत्यादि कृत्वा करिणश्चलिताः, वरमानुषसंगकमल- विपचहृदयगत्ये इम्मौरवौरे जवेन रणे चलिते ॥ इति अलहरणम् ॥ (G).
42