________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मानारत्तम् ।
३१७
दह' बसु चउदह' बिरह करु बिसम कणगण देहु। अंतर बिप्प पदक गण दुम्मिल छंद कहेहु ॥ १६७ ॥
दोहा।*
१९६। [दुर्मिलामाह] तौमेति ॥ चिंगनिर्वाभ्यां परिसंयुक्त बुधजनराजो भणति नराः, विश्रामस्त्रिषु स्थानेषु एतादृशं भाति पदे पदे दृश्यते कर्णधरः । तत् दशसु प्रथमो द्वितीयोऽष्टमे स्थाने तथा हतौयः कृतनिधये, यदेतादृर्श छंदस्त्रिभुवनवंदितं तब्जनो बुध्यत तां] दुर्मिखां ॥ द्वात्रिंशन्माचा[भिरित्यर्थः, कर्णधरो दिगुरुः, निलयेऽवसाने ॥ ६ ॥ (G).
१९७। अथैनमेवार्थं दोशवृत्तेन स्पष्टयति दहेति। दशसु बसु-अष्टसु चतुर्दशसु माचाखिति शेषः बिरद् करु - विरतिं कुरु बिसम-विषमे स्थाने कलगण देड-कर्णगणं देहि । पदमध्ये विषमे स्थाने यथाशक्यं दिगुरुकं गणं देहौत्यर्थः । अंतरमथे विष्ण पदक-वित्रं चतुलधुकं गणं पदाति सामान्यचतुष्कलं भण दुर्मिलाछंदः कथय । अत्र प्रतिचरणं विषमस्थाने यथाशक्यं प्राचर्येण कर्णे देयः समे चेत्तत्पतति तदा न बाधकमिति द्रष्टव्यम्। (E).
१०।१ मह (F). २ चौदह (F). १ देहा (D), देर (F). ४ मल (A), भण (D & E). " मुण्ड (A), कहेह (D & F). १८८ (A), ९७ (F). * This is not found in (B & C).--Ed.
For Private and Personal Use Only