________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रातपैहालम्।
बतौये कतनिलयः, यत्र एतादृप्रच्छन्दस्त्रिभुवनवन्द्यःन्धिं] स तत्] यदि बुद्धते दुर्मिलकं ॥ एतादृशौभिस्त्रिभयुक्तलक्षणयुक्ताभिस्तेन जगणव्युदामः । बुधजनराजेति सम्बोधनं। चरन्ति वदन्ति, एतादृशभागैर्वक्ष्यमाणभागः, कर्ण एव ग्रहं स्थानं यस्य, तेन कुण्डलं चन्यते, तेन गुरुरायाति, तेन चान्ते गुरुरिति फलितार्थः । गुरुगणान्तर्गत इति बोध्यं, विश्रामस्थानं दर्शयति तदिति, दास मात्रासु, एवमग्रेऽपि कविश्रामः । (c).
१८६ । अथ दुर्मिला लक्ष्यति, तौस दुइ मत्त इति । हे नराः एतत् तौम दुर मत्ते- दागिन्माचाभिः परिमंजुत्ते-परिसंयुक्त यच च एरिस भाषि- एतादृप्रभागैः एतादृगैः अनुपदवि] वक्ष्यमाणैः भागः कांरित्यर्थः, तित्र ठामहि-त्रिषु स्थानेषु बिसम-विश्रामः दौसर - दृश्यते, पत्र च पत्र पत्र-पादे पादे कण घरा-कर्णग्टहं कर्ण विरारुको गणस्तस्य ग्रहं स्थापनमित्यर्थः, दृश्यते इति पूर्वणैवान्वयः। बुच स्थानच्ये विश्रामो दृश्यते इत्यत आह पढममिति। यत्र च पढम-प्रथमं दहदशसु मात्राखित्यर्थ: णिखत्रो-निलयः विश्रामः इति यावत् कित्र- [कुरु]त इदं चाग्रेऽपि योग्य, बे-द्वितीयः अट्ट हात्रअष्टमस्थाने अष्टम मात्राखित्यर्थः निलयः कृत इति पूर्वानुषंगः, तौ-हतीयः चउदह -- चतुर्दशसु मात्रावित्यर्थः निलयः कृतः, जो एरिमं धंदे - यत् एतादृशं छंदस्त्रिभुवनवंधं तत् न जनाः जानौत दुर्मितकम् इति बुधजनराजः पिंगलः भणतिभणति ॥ (E).
For Private and Personal Use Only