________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पासपङ्गलम्।
स्वरायुक्त रथैः पौडिता धरणौ पतिताः, निजाः परे नहि बुद्धाः । बलेन भौताः भागताः पत्तयो धाविताः कम्पते गिरिवरशिखरम्, उच्चलितः मागरः दौनाः कातरा वैरं बर्द्धितं दौर्घम् ॥ ढौकिताः मलमास्तरणिषुप्तः समरभूमिसमुत्थितधूलिभिरित्यर्थः, वैरं वैरिणं कर्म युद्धमित्यर्थः । वैरौति पाठे वैरिणो वर्द्धिता इत्यर्थः। तथा च दोघं चिरकावं भोजनादिना वर्द्धिता ये वैरिणस्तेऽपि दौनाः कातरा वा इति लभ्यते । (0).
१६३ । अथ परिगौतमुदाहरति गत्र गहौति। गजा गजेः मह ढुचित्र- ढौकिता युद्धार्थ मिलिता इत्यर्थः, तर तुरअहि-तुरगास्तुरगैः सह जुझिा -अयुध्यन्ति], रह रहहिरथा रथैः मह मौलित्र- संयुक्ताः युद्धाय मिलिता इत्यर्थः, धरणि पौलित्र- धरणिः पौडिता, तरणि - तरणिः सूर्यः नुवित्र- पाच्छन्नः हयगजपादोद्धतधतिभिरिति भावः, अतएव अप्प पर - प्रात्मीयाः एते परकीया इति न वि[]कश्रामौदित्यर्थः, बच - बलानि मैन्यानि मिलित्र- एकौभूष पाएउ - भागतानि, पति- पत्तायः], धाएउ - धाविताः, गिरिवर सौहरो-गिरिवरशिखराणि कंप-कंपितानि, मारसागराः उच्छलिन- उच्छलिताः, कापर - कातराः रणभौरवो वा इत्यर्थः दौण-दौना जाता इति शेषः, दैन्यमाश्रिता इत्यर्थः, दौहरा-दौघे बैर बहिन-वैरं वर्द्धितं, कर्ण युध्यमाने मतो ति] शेषः ॥ (E).
१९३ । यथा ॥ गत्र इति ॥ कश्वियुद्धं वर्णयति। गला गजै
For Private and Personal Use Only