________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
-
मात्रावृत्तम् ।
Acharya Shri Kailassagarsuri Gyanmandir
विषमे [समे] पयोधरः जगण: पलद् - पतति इत्यपि कड एहि
-
णिम्म – कुत्रापि चरणे नास्ति नियम:, किन्तु गए पंच चकल गणाः पंच चतुष्कलाः चतुष्कलभेदात्मका: पंचगणा दूत्यर्थ:, प्रस्तारक्रियया चतुष्कलस्य पंच भेदाः ये भवंति ते सर्वेऽपि व्यस्ताः समस्ताः विपर्यस्ता इति हृदयं । ते कियंतः पतंति इत्यत्र हेतुः कल बत्तीसेति तथा च द्वात्रिंशन्मात्रा: पूरका श्रष्टौ चतुष्कलभेदा इति भावः, निरंतर भितर गणांत राव्यवहितमित्यर्थः पलहू - पतंति श्रंत ते पादांते इत्यर्थः, कंत गया कांतगणः सगणइत्यर्थः, ध्रुवं निश्चितं पत[नौ]ति पूर्वेणान्वयः यथ बंद: जेम - यथा तरल तुरत्र - तरलतुरग:, तथा विदिशि दिशि श्रगम गमं - श्रगम्ये गम्ये पसर - प्रसरति, सुपरि - पादे [?] परिलौल - परितः लौलया, परिचलदू - परिचलति सा लौलावतौ तत् लोलावतौनामकं वृत्तं कल बत्तीस - कलासु दाचिंशत्तु बिसाम करे – विश्रामं करोति इति योजना || यत्र सप्त'चतुष्कलानंतरं सगणः प्रतिचरणं पतति सा लीलावतीति फलितार्थ: । (E).
३०३
For Private and Personal Use Only
M
१८८ | गुरु इति ॥ गुरोर्लघोर्नास्ति नियमो नियमो नास्त्य - हरे पतति पयोधरो विषमसमयो:, यत्र कोऽपि नास्ति नियमः तरलतुरंगो यथा प्रसरति विदितु दिक्षु श्रगम्यगम्ययोः । गणाः सप्त चतुष्कलाः पतंति निरंतरमंते सगणो बुधकांतगुणः, परिचलति सुपरिलौलया लीलावती कला द्वात्रिंशद्विश्रामकरा ॥ पयोधरो जगणः || ८ || (G).