________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२
মান্ধনীল।
-
१८८ । श्रथ लोलावतौ । गुरुलध्वोर्नहि नियमः नियमो नहि अचरस्य पतति पयोधरो विषमममयोः, यत्र क्वापि नहि नियमः तरलतरगो यथा प्रसरति दिशि विदिशि अगम्ये गम्ये। गणाः पञ्च चतुष्कलाः पतन्ति निरन्तरम् अन्ते सगणो ध्रुवः कान्तो गम्यते, चत्वारि चरणनि धृत्वा परिलौल-लोखावती-पदं द्वात्रिंशदिरामकरं ॥ कियन्तो गुरवः कियन्तो लघव इति नियमो नास्ति, कियदक्षरः पाद इति नियमो नास्ति, पयोधरो जगणो विषमे समे च, दृष्टान्तो यथा चपलोऽश्वः दिग्विदिक्प्रसरणे यत्र क्वापि न नियममङ्गीकरोति तथैवेत्यर्थः। चतुष्कलगणाः पञ्चविधा द्विगुर्वादयस्ते यथेच्छ पुनः पुनर्निवेशनीयाः, न तु पञ्चसंख्यकाइत्यर्थः, द्वात्रिंशत्कले पादे चतुष्कलगणन्तत्वस्यावश्यकत्वात्, अयच्च विशेषः, सप्तगणा यथेच्छ चतुष्कला देयाः, अन्ते सगणो ध्रुवो नियतः, कान्तः कमनीय इति । केचित् कर्मगणं पठित्वा सगणकर्णगणयोरन्ते विकल्पमाडः । परिलोलेति परितः सर्वतो लीला यस्य । परे तु चतुष्कलगणपञ्चकलानन्तरं मात्राष्टकनियममित्याः , साम्प्रदायिकास्तस्त्वि] नुमन्यन्ते पदस्य द्वात्रिंशन्मात्रासु विरामोऽवमानं द्वात्रिंगन्मात्रकं पदमित्यर्थः । (C). .. १८८ । अथ लोलावतौनामकं वृत्तं लक्ष्यति गुरू लहु इति । जहि- यत्र गुरु लहु णहि णिम्म - गुरोर्लघोर्नास्ति नियमः, एतावंतो गुरव एतावंतो लघवश्च यत्र पतंतौति नियमो नास्तीत्यर्थः, अकबर - अक्षरेऽपि णिम्म पहि-नियमो नास्ति, एतावंत्यचराणि पतंतोत्यपि यच न नियम इत्यर्थः, बिसम ममं
For Private and Personal Use Only