________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३००
प्राङ्गलम्। जहा, पचरचरल विलिया सहि जाणए
मम्मही खग्ग' किणीसई जलहर साणए । *फुल्लकचंब अंबर डंबर दौसर पाउस पाउ• घणाघण सुमुहि बरौसए ।
१८८२ ॥ सबंगम ।
१८८ । उदाहरति। नृत्यति चञ्चला विद्युल्लता मखि ज्ञायते, मनायत खगः किं निग्यते[?] जलधरमाणके । फुल्लकदम्बस्याम्बरे समरो दृश्यते प्रावं प्राप्य घनाघनः सुमुखि वर्षति ॥ निश्यते[?] निशाहनिः) क्रियते । (0.
१८८ । अथ लवंगममुदाहरति, हे महि- सखि, यत् चंचल विबुलिया-- चंचखा विद्युत् पच्चद् - नृत्यति, एतश्रितो ममह - मन्मथः जलहर माणए - जलधरशाणके मेघस्वरूपशस्त्रोल्लेखने खरे इत्यर्थः खग्ग किणौसद् - [ख]ङ्गं तीक्षायति इति जाणए - जायते । फुल्ल कदंब- पुष्पिताः कदम्बकाः, अंबराबंबरः दृश्यते, पलायन बरौमए -- वर्षनि, अतः हे सुमुखि पाउस पाउ - शहट प्राप्ता नल कांत इति भावः ॥ (E).
१८८। १ विजलया (B & C), विज्जुलिचे (E). २ सम्माह (A & F), कम्मर (D). ३ सया (E). किलोसर (A), कपीसद (F). * 3rd and 4th quadrants transposed in (E). फल (A, D & E). कदंक (A), सम्बर (D), कदम्बध (E), कलंवञ्च (F). &८ सम्बन्ध उन्मच (C).
सर (E). १. समय (A). ५ घणघण (E). १९६८ (A), ८८ (E'). १३ अमंगम (A), प्रवंगम (B).
For Private and Personal Use Only