________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
तिक्कलु' चउकल पंचकल तित्र गण दूर करे । छक्कलु' तिणि पलंत जेहि लहु गुरु' अंत मुणेहु ॥
१८७ (क) ॥ दोहा ।*
तथाच प्रथममेकः षट्कलस्ततश्चतुष्कलत्रयं ततो लघ्वादिस्त्रिकल: यत्र प्रतिचरणं पतति, तत् सवंगमि]नामकं वृत्तमिति. फलितार्थः । (E).
१८६ । जत्थेति ॥ यत्र प्रथमं षण्मात्रः पदे पदे दीयते, पंचमात्रश्चतुर्मात्री गणोऽहिः क्रियते। अवश्त्यांते लघुगुरुरेकोऽपेक्ष्यते, मुग्धं लवंगमं वंदो विचक्षणमोह[शोभनं ॥ अहिः षट्कलः ॥ ८६ ॥ (G).
१८७। तत्र विशेषमाह। पदे पदे श्रादौ गुरुकं पिङ्गलः प्रभणति सकलं निर्धान्तः। प्लवङ्गमच्छन्दसि दृष्टा मात्राणामेकविंशतिः ॥ प्राथमिकः षट्कल श्रादिगुरुरिति । (c). . i 2001 [The gloss (E) is wanting here.—Ed.) .
१८७ । पुनः स्पष्टमार ॥ पत्र इति ॥ पदे पदे आदौ गुरुः पिंगलो भणति मकलं निर्धान्तिः । छंदः लवंगम दृष्टं मात्राणामेकविंशत्या ॥ ८७ ॥ (G).
.
.
.
.
१८७ (क)। १ निकल (A). २ छकल (A). ३ तिथि (A). ४ पलचंत (A). ५ गाथा (A). (मुणे (A), मुणेह (E). ७७८ (A). ' * N. B. This sloka is found in (A) and (E), but not in the others. The Commentary of (E) is silent also.-Ed. .
For Private and Personal Use Only