________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Li
माहित
Acharya Shri Kailassagarsuri Gyanmandir
२५
बिप्प सगण पत्र बेबि गण 'अंत' विसज्जेहि हार । पच्छा हेरि कइत्त' कह" सोलह केला पत्थोर ॥ १८४ ॥ दोहा ।
१८४ । विशेषान्तरमाह । विप्रगण गणौ पदे द्वावपि श्रन्ते विसर्जय हारं । पश्चादृष्ट्वा कवित्वं कुरु षोड़शक[ल]प्रस्तारः ॥ दावपि द्वावेव, अत्र चान्ते विप्रगणो न देय इति । हारं गुरुमन्ते यथा गुरुः पतति तथा काय्यें, तेनान्ते सगणो देव इति प वस्यति । (C).
१८४ । अथैनमेवार्थं विशदौत्य दिपदिकयाह बिप्प वगऐति । विष्प सगण पत्र बेबि गण – विप्रसगणौ पादे दावेव गणौ अंत - अंत पादांते हार - हारं गुरुं बिसज्जहि – विमजय, पादांत मगणान्तः पतितं गुरुं विवर्जय न त्वन्यमित्यर्थः, तथा
i
च पादांत सगण एव देय इति नियमो लभ्यते इति । हेरि - निरौक्ष्य विभाव्य, पच्छा - पश्चात् सोलह कल पत्थार - षोड़श - कलप्रस्तारं षोड़शकलाः प्रस्ताय्यैते श्रस्मिन्नेतादृशमित्यर्थः कन्त - कवित्वं कुरु, एतलचणं विभाव्य पश्चादेतच्छंदमा कवित्वं कुरु इत्यर्थः। (E).
१८४ । दोहया पुनर्द्रढयति, बिप्प सेति ॥ विप्रसगणौ पदे
For Private and Personal Use Only
१८४ । १ अन्तह (B). २. बिसज्जड (A), विज (B), बिसनहिं (D). ३. हार (A). ४ कवित (D). ५ कर (C), करि (F). कर (F). ७५ (A), ८४ (F').
० पच्छाय (A)