________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
पालवङ्गलम् ।
निर्वाह कार्य: । एतदेव स्पष्टथितुमाइ यस्मिन्निति, एतच्छन्दषि जगणभगणकर्णगणा न पतन्ति । जगणे मध्यगुरुः, भगण धादि: गुरुः, को दिगुरुः, एतेषां निषेधाश्चतुष्कलेषु मगणविप्रगणाव [व]शिष्यते । (C)... --
. १८३ । अथ सिंहावलोकनामकं वृत्त्वं स्वचयनि गा विवि। पत्रह पत्रं- पादे पादे गण विप्प सगण - विप्रगणमगणौ धरि -धृत्वा, इंदबरं-छंदःश्रेष्ठं सिंह लोह-सिंहावलोकं भण, तसु-तस्मिन्, न जगण: न भगण: न कर्णगणः। जगणे मध्यगुरुर्गणः, भगणो गुर्वादिर्गणः, कर्ण गुरुदयात्मको गणः, एते तत्र न पतीत्यर्थः, इति मात्र भण-नागः भणति । हे गणि अणगुणिजनाः ययमिति शेषः] मण बुझझड - मनसि बुध्यध्वम् ॥ त्र विप्रमगणयोः क्रमिकयोः समुदितयोर्वा स्थापने न नियमः, किंतु प्रताभ्यामेव व्यस्तममस्ताभ्यां पादे षोड़शकलाः पूरणीयाः, एताभ्याप्रतिरिक्तश्च गणो न देयः । अतएवोदाहरणे प्रथमपादे जमि]गणचतुष्टयेनैव षोडशमाचाः पूरिताः, द्वितीयचरणे च प्रथमविप्रइयमनतरं सगणदयमित्युभाभ्यामेव षोड़शकलाः पूरिताः, बतौये च पुनः सगणचतुष्टयेनैव पूरिताः, * * * न त्वन्यो गणो दत्तः, न त्वेतावेव क्रमिकसमुदिताविति द्रष्टव्यम् । (E).
१८३ । विमेति ॥ विप्रमणं सगणं कृत्वा पदे पदे, भण सिंहावलोकित[कन] छंदोवरं । गुणिगणा मनसि जानौत, नागमणितं, नास्ति जगणो न भगणो न कर्णगणः ॥ विप्राश्चतस्रो मात्रामगणोऽपि, ताभ्यां षोडशमात्राः प्रतिपादं कार्य इति तात्पर्यम् ॥ ८३ ॥ (G).
For Private and Personal Use Only