________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
REL
श्रथ दौपकच्छंदः । (D).
सिर देह' च मत्त लहु एक कर अंत | कुंतेक्क! तसु' मन्झ' दौपक्क सो' बुज्झ ॥ १८१ ॥
१८० । यथा ॥ राम्रा इति ॥ राजानो भग्ना दिचु लग्नाः परिहृत्य हयगज[गृह]म्गृहिणीः । श्रश्रुभिर्भूत्वा सरोवरान् पदपतितः परिकरो लुटति ताडयति तनुं धरण्यां । पुनरुत्तिष्ठत्यवधार्यं कृतदंतांगुलिबलतनयैः कृत्वा नमस्कारं कारयति, काशौश्वरो राजा स्नेहास्लुकायः कृत्वा मायां पुनः [सं] स्याप्य धृतवान् ॥ परिकरः खोजनः ॥ ८० ॥ इति दंडकलम् ॥ (G).
....१८१ । श्रथ दीपकछन्दः || शिरसि देहि चतुर्माचं लघुमेकमन्ते । दन्त एको यस्य मध्ये दौपकं तद्बुध्यस्व ॥ शिरसि श्रादों, दन्तः पञ्चकलो गण: । (C).
- कुरु,
१८९ । प्रथ दौपकनामकं वृत्तं वचयति सिर देहेति । सिरशिरसि श्रादावित्यर्थः च मत्त - चतुर्माचिकं गणं देहस्वापय, अंत - ते पादांते लड एक - लघुमेकं करु तसु – तयोः चतुर्माचिकैकलघुकगणयोरित्यर्थः मज्झ – मध्ये कुंतेक्क - कुंतमेकं पंचकलमे कमित्यर्थः कुरु इति पश्चात्तनेनान्वयः, दीपक मोड बुज्झ - दौपकनामकं [ तत्] वृत्तं जानी होत्यर्थः ॥ यत्र
For Private and Personal Use Only
बौ (D). ३ नसु (D), कर (E).
१८१ । १ देष्य (B), देउ (C). " कुंतक (A), दंवेक (B & C ). ५ जसु (C). ( संत (A). ० स (B & F), सद्द (C), सोइ (D & E ). ८०२ (A), ८१ (F).