________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाहतपङ्गलम्।
गुरुसंयुक्त पिंगलो जल्पति आत्ममनसि ॥ कुतेति चत्वारयत्कलाः, पैदातिश्चतम्कलः ॥ ७९ ॥ (G).
१८० । उदाहरति । राजानो भग्ना दिक्षु लग्नाः परिहत्य हयगजग्टहग्टहिणणैः, नैर्भूतं सरोवरं रिपुजनपरिकरः पौडयति लोटयति तनुं धरण्यां। पुनरुत्थाय संभाण्य करोति दन्ताङ्गुलीः बालतनयाः करं यमलं कुर्वन्ति, काशीश्वरो राजा स्नेहलकाय: कृत्वा मायां पुनः स्थापयति । नत्रैरश्रुभिः, परिकरो भार्या, सम्भाण्य धैर्य, कृत्वा, दन्ताङ्गुलिकरणमत्यद्भुते, यमलं जोडिः । एतादृर्ती दशां दृष्ट्वा शत्रुपरिजनेष्वपि स्नेहयुक्रशरोरो भूत्वा पुनः स्वस्थाने स्थापयित्वा धा[यति चालयति । (c)..... ..१६० । दंडकलमुदाहरति रात्रह इति । हत्र गत्र घर घरिणौ- हयगज ग्टग्रहिणणैः परिहरि-परित्यज्य भग्मंता - पलायमाना: केचन रात्रह- राजानः दिन लग्गंता- दिक्षु लनाः दिगन्तं गता इत्यर्थः, तेषां चेति शेषः लोरहि-अश्रुभिः भरु सरबरु - मृताः सरोवराः, कश्चिञ्च पत्र पर परिकरु - पादपतितनिगडः धरणौ-धरण्यां. लोट्टर-विचेष्टते, तनुं शरीरं च पिट्ट-ताडयति, कर दंतंगुलि -तदंतांगुलिः सन् पुण उट्टा संभलि-पुनरुत्तिष्ठते सावधानीभूय, बाल तण कर जमलकरेबालतनयकरेण नमस्कारं कारयति । इदं च जातिवर्णनं । तथावस्थं च दृष्ट्वा तं णेहनु कश्रिा- स्नेहलकायः कामौमर रात्रीकागौश्वरराजः मात्रा-मायां दयां करि-कृत्वा पुनः थपि धरे- संस्थाप्य तवान् स्वराज्ये रक्षितवानित्यर्थः ॥ (E).
For Private and Personal Use Only