________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७६
प्राकृतपैङ्गलम् ।
दोहा संखा' संठबहु उप्परि पंचद' मत्त । अट्ठदहुपरि बौसदुइ चुलित्राला उक्वित्त ॥१६८।
दोहा।
अंतिमाः पंचमाचाः कुसुमगणरूपा इति ॥ कुसमं लघुगुरुद्धिलधुरूपं 15॥ बोध्यम् ॥ ६७ ॥ (G).
१६८ । उनाथें स्पष्टयति । दोहासंख्यां [संस्था]पय परि पञ्चकमात्राः। अष्टादशोपरि विभतिद्वयं चुलित्राला उत्क्षिप्ता ॥ दोहासंख्या दोहार्द्धमात्रासंख्या, तथाच दोहार्द्धं चविंशतिमात्रास्तत्र मात्रापञ्चकदाने ऊनविंशन्माचा भवन्ति, एतद्वैगुण्ये अष्टपञ्चाशमात्रा भवन्ति । एतदेवोत्तरार्द्धनाह। उत्क्षिप्ता उत्थिता । (C). ... १६८ । अथैनमेवार्थ दोहावृत्तेन पुनराह, दोहालकपणेति । श्रादौ दोहालकवण - दोहालक्षणम् उप्परि-उपरि तदनंतरमित्यर्थः पंचद् मत्त - पंचैव मात्राः संठबहु - [स]स्थापयत, एवं अट्ठदहुपरि बौसदुद - अष्टादशोपरि विंशतिदयेन मात्राणामिति शेषः, अष्टपंचान्मात्राभिरित्यर्थः, जुलित्राला उक्वित्त - उता।
१९८। १ सक्ला (C), लक्षण (E). २ अप्पर (A, B & C). पंचर (C). ४ अहदहपरि (A), अट्ठद उप्परि (C), पदुपरि (D). ५ वौसदर (B), विसदुइ (C). ६ उकिठ्ठ (A), अविश्थु (B). ०९. (A), (८ (E').
For Private and Personal Use Only