________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
२७९
जहा, बरिस जल भमइ घण गण सिअल' पबण मणहरण कण पिअरि णचइ बिजुरि फुल्लिा णौबा'। पत्थर' बित्थर हिला पिअला णिअलंण आवेइ ॥
१६६१ ॥ माला (A, B & C).
१६५ । अथ दोहावृत्तेन स्पष्टीकृत्य पुनर्मालां लक्षयति पढमेति। पढम- प्रथमे चरणे णब बिप्पगण - नव विप्रगणाश्चतुलघ्वात्मकगणाः हो - भवंति, ततश्च जोहलु कण – योद्धकपणे रगणगुरुदयात्मकगणौ ठबेड - स्थापयत। ततः गाहा - गाथायाः अंत - अंत्यम् श्रद्धा- अर्द्धम् उत्तरार्द्धमित्यर्थः देह - दत्त्वा, मालाच्छंदः कहेहु-कथयत ॥ अत्र देव इत्येकारो इखो ज्ञेयः। यत्र प्रथमचरणे नवचतुर्लघ्वात्मकगण-रगण-गुरुद्वयात्मकगणाः पतंति द्वितीयदलं च गाथोत्तरार्द्धस्वरूपं भवति, तन्मालानामकं कृत्तमिति फलितार्थः । (E)...
१६५। पढेति ॥ प्रथमं भवंति नवविप्रगणा जोहलकर्णं स्थापय । गाथा मंतिमे मालाच्छंदः कथ्यताम् ॥ जोहलो रगणः, कर्ण दिगुरुः ॥ ६५ ॥ (G).
१६६। १ मलञ्च (A, B & C). २ पञ्चद् (A). ३ विजरौ (F). ४ णौचा (F). ५ पत्छर (A). विल्छर ( A). ७ हिमचा (B & C), हिचणा (E). ८ पिचणा (C & F). रणिल (B & C), णिचना (D & F). १. अवेह (A & E). ११५८ (A), (F).
35
For Private and Personal Use Only