________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२
प्राकृतपैङ्गलम् । पढम होइ णब बिष्पगण जोहल' कण ठबेहु। गाहा' अड्डा अंत दइर माला छंद कहेहु ॥ १६५५ ॥
दोहा।
१६४ । अथ मालावृत्तं लक्षयति पढमेति । हे शभिवदने मृगनयने यत्र पढम चरण - प्रथमचरणे पब दिगण - नव दिजगणाः नव चतुर्लछा[ध्वात्मका गणाः पत्रल - पतंति, पुणबिपुनरपि नवद्विजगणानंतरमित्यर्थः तह- तथा रत्रण ठबरगणं मध्धलघुगणं स्थापय, अंतए - अंते रगणात पादांते वा कलो- कर्णो गुरुद्वयात्मको गणः पतति इति शेषः, ततः गाहमगाथायाः सेमम्मि - शेष उत्तरार्द्धमिति यावत् पततौत्यनुषंगः, मा माला हि - तन्मालानामकं वृत्तमिति पिंगल णा- पिंगलनागः भणंता भणति ॥ (4).
१६४ । अथ मालामाह ॥ पढमेति ॥ प्रथमे चरणे शिवदने मृगनयने नव द्विजाः पतंति, पुनरपि ततो रगणः स्थाप्योऽते कर्णः। पिंगलनागो भणति मालां शेषं विगाथायाः ॥ विजश्चतुर्लघुः, द्वितीये सप्तविंशतिर्मात्रा इत्यर्थः ॥ ५४ ॥ (G).
१६५ । अमुमेवार्थं स्पष्टयति । प्रथमतो भवन्ति नव विप्रगणाः जोहलकणे स्थापय । गाहाया अर्द्धमन्तपदं मालाच्छन्दो जानीहि ॥ जोहलो रगण: । (C).
१६५ । १ जोरल (B & C). २ गाह (A). ९ देड (A & E), देवा (F). ४ करोड (A). ५० (A), १५ (F).
For Private and Personal Use Only