________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
प्राकृतपैङ्गलम् ।
१५० । पुनः प्रकारांतरेणाह ॥ पढमेति ॥ प्रथमं चतुष्कलो भवति गण: अंते दौयतां हारः। विंशत्यक्षराणि गगनांगणे भण मात्राः पंचविंशतिं विचार्य ॥ ५१ ॥ (G)..
१५१ । उदाहरति । भनो मलयचोलपतिश्च पलितः, गञ्जितगुञ्जरमालवराजो मलयगिरौ लुकायितः परिपत्य कुनरान् । खरमाणाः चुभिताः रणमध्ये मोहं प्राप्ता सम्बितमागराः हम्बौरचलितः हारवः पतितः अरिगणाः कातराः ॥ (0).
१५१ । अथ गगनांगमुदाहरति भंजिन इति । अहित्र खंचित्र मात्ररा-लंधितसागराहिते संघितः सागरो यैस्तादृशाअहिता यस्य तादृशे इत्यर्थः ईमौर चलित्र-हमौरे पलिते मति, मला चोल बद - मलयचोलपतौ मलयाधिपश्चोलदेशाधिपञ्चेति दावित्यर्थः भंजिन- भनौ, गजरा-गुर्जराः गुर्जरदेशीयाः राजानः पिबलित्र-निर्बलौकत्य गंजिन-गंजिताः, मालव रात्र- मालवराजः परिहरि कुंजरा-परिपत्य कुंजरान् मलगिरि- मलयगिरौ लुविध- निलौना, खरमाण - खुरमानः खुरमानदेशीयः राजा रण मुहि-रणे मुग्धौभूय खहित्र - बुभितः, कात्ररा- कातरे पलायितुमप्यसमर्थ तस्मिन्नित्यर्थः रिउगण - रिपुगणे हारवः पतितः ॥ (B). - १५१ । यथा ॥ भंजिन इति ॥ भनो मलयञ्चोलपतिनिहत्तो गंजितो गुर्जरः । मालवराजो मलयगिरौ निलोनः परिपत्य कुंजरान् ॥ खुरामानः चुभित्वा रणमध्येऽभितो संघितः मागरं,
मोरे चलिते हा रवन्तो रवो] रिपुगणेषु कातरेषु ॥ ५२ ॥ इति गगनांगणम् ॥ (G).
For Private and Personal Use Only