________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम्।
२५५
भंजिश्र मल चाल बद णिबलिय' गंजिअ गुज्जरा मालब राब मलअगिरि लुक्किन परिहरि' कुंजरा । खुरासाण खुहिअ रण मह मुहि लंघि सारा हम्मौर चलिअ हारब पलिअ रिउगणह' कारा"।
१५११२ ॥ गगणांग । (B). पञ्चविंशतिं विचारय ॥ पदे प्राथमिको गणश्चतर्मात्रः, परे गणाः प्रकाशिताः प्रकटा यथेच्छ का- इत्यर्थः । म ग[ग]नाकपादो विशत्यक्षराणि लभते, तेनाच पञ्च गुरवः पञ्चदश लघवो भवन्ति, प्रिय मम्बोधनं, अन्ते च गुरुः कार्यः। तमेवार्थ निष्कष्याह पढमेति। हारो गुरुः, पञ्चविंशतिमात्राः प्रतिपादं देयाः । (C).
१५ । अथैनमेवार्थ दिपदिकया स्पष्टीकृत्यार पढम इति । यत्र पढमहि- प्रथमं पादादौ चकलु गण – चतुष्कलो गण: होद -भवति, अंतहि-अंते पादांते दिज्जा हार - दौयते हारः गुरुः, तत् गत्रणांग - गगनांगं भण-कथय, अत्र च बीमकार - विंशत्यचराणि, पचौम मत्त-पंचविंशतिर्मात्राः, विचार - विचारय ॥ (E). . १५१ । च बलिप (B & C). ९ गुजरा (B, C & E). १ राज (F). - परिहरिष (1)), परिसर (F). " खरसाण (A & E), खरसाणा (B & C), परासा (D). १ मह पशिष ( D & F), मुहि परिष (E). सविच (C).
म्नौर (C). ार (A), हाराव (E. १० बलिप (F). ११ रिसचन (A), रिखमण (B), परिवण (C). १९ कादरा (F). १२ ४६ (A), ५१ (F). १४ मगरींग (A)..
For Private and Personal Use Only