________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारतम् ।
२५३
१४८ । पथ गगनाङ्कः ॥ पदे पदे स्थापय ज्ञात्वा गगनाई माचाविभूषणं भागो विंशतिकलाः प[] राधिकाः लघुगुरुशोभिताः । प्रथमे चतुर्माचो गण: क्रियतां गणाः प्रकाशिताः विंशत्यक्षराणि स लभते • पदे प्रिये गुरुरन्ते प्रकाशितः ॥ मात्राविभूषणदिकमित्यनेन मात्रानियम एव नत्वत्र गणनियमइत्युक्तं भवति । विशेषमाह, भागः पादः, शराधिकाः पञ्चाधिकास्तेन पञ्चविंशतिकलाः पादाः लघुरारुलचिता लघुगुरुविशोधि[भिीताः, लघवो गुरवच यथेच्छ देया इति भावः, लघुयुक्तो गुरुरन्ते देय इत्यपरे । (C).
१४६ । पथ गगनांगनामकवृत्तं लक्षयति पत्र पत्र इति । हे पित्र- प्रियाः शिव्याः यत्र पढमहि - प्रथमपादादाविति यावत् चारि मत्त गण -- चतुर्मात्राकः गण: किन्नदू - क्रियते, ततो यथेच्छं चतुष्कलैर्वत्यध्याहारः, गणह - गणः, यत् पामित्रोप्रकाशितं, यत्र च गुरु अंत पामिश्रो- अंतप्रकाशितगुरूणि अंते समाप्तौ प्रकाशितो गुरुयेषु तादृशानीत्यर्थः, तथाच कर्त्तव्येषु विंशतितममक्षरं गुरुरूपमेव कार्यमिति भावः, बौसकबर-विंशत्यचराणि, मभ पत्रह- सर्वेषु पादेषु प्रत्येकं पतन्तौति शेषः, तत् पत्र पत्र-पादे पादे प्रतिचरणमित्यर्थः, मत्त बिहमिणा -- मात्राविभूषितं गत्रणंगउ - गगनांगं गगनांगनामकं वृत्तं जाणि - ज्ञात्वा ठबई - स्थापयत । कियतीभिर्माचाभिर्विभूषितमित्यपेचा यामाह भाबउ इति। अत्र लङ्ग गुरु मेमिणा - लघुगुरुभेषिता लघुगुरुभ्यां समाप्तिं नौता इत्यर्थः सर अग्ग-भराधिकाः
For Private and Personal Use Only