________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
२५२
प्राकृतपैङ्गलम्।
अथ गगनांगच्छंदः । (D). पत्र पत्र ठबहु जाणि गगणंगउ' मत्त बिसिणा' भाबउ' बोस' कला सर अग्गल लहु गुरु सेसिणा। पढमहि मत्त चारि गण किज्जहु गणह' पत्रासिनो बौसक्खर सअल पत्रह" पिअर गुरु अंत पत्रासिओ ॥
१४६८॥
_१४८ । अथ दोहावृत्तेन पुनः स्पष्टीकृत्य कुंडलिकालक्षणमाह पढमहि इति । पढमहि-प्रथमे अर्द्ध इति भावः दोहा चारि पत्र- दोहायाश्चत्वारि पदानि ततो द्वितीयार्द्धं कम्बहकाव्यस्य चउपत्र- चत्वारि पदानि देहि, एवं कुंडलिका अष्टपदी, तच पादे पादे यमकानि क्रियन्तां ॥ यमकानौति उल्लालानामप्युपलक्षकम् । इदं चोदाहरणानंतरं लक्षणकथनमनौचित्यमावहतौति क्षेपकमिवाभाति इति बोध्यम् । ().
१४८ ॥ पढेति ॥ प्रथमेषु दोहां चतुःपदेषु, चतुःपदेषु काव्यं देहि ॥ एवं कुंडलिकाष्टपदा पदे पदे यमकं कुरु ॥ ४८ ॥ इति कुंडलिका ॥ (G).
१४६ । १ मान (13). ९ गगणंक (C). १लम (C). विभूमिणा (B & C), विङसिणा (E). " नायउ (A), भाष (B & C), भावर (E). र बौसद् (D & F). ० कस (D & F), कदरा (E). पग (E). र सोहिया (C). १. गण चारि मत्त (B & C), मत्त दारि गण (D), चारि मन गण (E). १५ किन्नर (D & E), दिनद (F). १२ गणध (A & C), गण्ड (B). १९ पञ्चासि (C). १४ स स (B & C), समर (D), सभ (E), सर सव (F). १५ वयह (E). १६ पि (F). १७ पसरपी (B). १८४७ (A), "• (F).
For Private and Personal Use Only