________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम्।
२४१
पढम तौर पंचम पत्रह मत्ता सोलह जासु । सम बारह अरु' एकदह तालंकिणि भणु तासु ॥१४३॥
दोहा। [इति तालंकिनी । ().
इति रड्डाप्रकरणम् । (A, B & C). एव राजसेनः कथित इति भ्रमनिरामाथे पुनस्तमेव लक्षयति पढमेति । प्रथमहत्तीयपंचमपादेषु मात्राः पंचदश यत्र । ममे चरणे द्वादश अरु – अथच एक्कदह – एकादश राजसेनं भणत च ॥ एतनिष्कर्षश्च पूर्वमेव कृतः । (E).
१४२ । पढेति ॥ समे दादशान्यदेकादश राजसेना भव्यते सा ॥ समे प्रथम द्वितीय अन्यत् चतुर्थेऽर्थः ॥ ४३ ॥ (G).
१४३ । विषमे मात्राः षोडश, द्वितीये द्वादश, चतुर्थ एकादश, ताडकिनौ भण्यताम् ॥ (C).
१४३ । अथ ताडलं] किनौं लक्षयति पढमेति। यस्याः प्रथमहतीयपंचमपादेषु मोलह - षोडश मात्रा भवंतौति शेषः। ममे - द्वितीये चतुर्थं च द्वादश अथच एक्कदह- एकादश मात्रा भवंतौति शेषः, यथायथं योजनौयः। द्वितीये दादश मात्रा भवंतीत्यर्थः। तासु-तां ताडलं किनौं भण ॥ अत्र विषमपादेषु जगणांता विप्रांता वा चत्वारश्चतुष्कलाः कार्याः, ममौ च पूर्ववत्, अग्रे दोहां दत्त्वा ताईल किनिनौ] वायेति निष्कर्षः। * इति श्रौपिंगलप्रकाशे रंडाप्रकरणम् ॥ * (E).
१४३ । पढमेति । * * * तालंकिनौ भण्यते मा ॥ ४४ ॥ (G). १४३। १ वा (A, B & C). १ भणि (B), भण (D). ३६८ (A), ४४ (F). ५ तालको (B & C). ५ इति रंडा (F).
31
For Private and Personal Use Only