________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४०
प्राकृतपैङ्गलम् ।
एढम तौथ पंचम पत्रह मत्ता दहपंचाई। बौथ चउत्था' बारहहि भद्द णाम कहि आई ॥१४१॥
दोहा । इति भह । (B& C). पढम तौत्र पंचम पत्रह मत्त पसरह' जासु। सम बारह अरु एकदह राअसेण भण तासु॥१४२॥
दोहा। इति राअसेण । (B & C). १४१ । विषमे मात्राः पञ्चदश । ममे द्वादश भद्रनाम उच्यते भण्यते वा ॥ (C). _ १४१ । अथ भद्रं लक्षयति पढमेति । प्रथमतीयपंचमपादेषु मात्राः पंचदश, द्वितीयचतुर्थयोादश मात्राः भवंति, श्राई- एतस्य भद्देति नाम कथितम् ॥ अत्र चतुर्थ त्रयश्चतर्मात्रिका अन्य वस्तुनदुवेति निष्कर्षः । (E).
१४१ । पढेति ॥ द्वितीयचतुर्थयोदश, भद्रा नाम कथ्यते ॥ ४२ ॥ (G).
१४२ । विषमे मात्राः पञ्चदश। द्वितीये द्वादश, चतुर्थ एकादश, राजसेनो भष्यताम् ॥ (C).
१४२ । अथ पूर्व बिमम तिकलेत्यनेन [Vide श्लोक १३४ p. 230.] लक्षितमपि राजसेनापरनामकं वस्तु वृत्तं करही नंदेत्यच तदन्य
१४१। १ चउत (A). १ वारहद् (A), वारर (B & C). ३१९ (A), ४१ (F).
१४। १ पवार (B), पणरर (F). १ जछ (A), बत्व (D). १ परब (A). ४ राजमेण (E). ५ भण (B, C & D). तत्छ (A), तत्य (D). ७ ३० (A), ४३ (F).
For Private and Personal Use Only