________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपडलम् ।
पढम तौत्र पंचम पत्रह णबदह मत्ता जासु । बौत्र' चउत्य एगारहितं मोहिणि मुणि'आसु॥१३६ ॥
दोहा । इति मोहिणौ। (B & C).
_१३८ । विषमे मात्रा भवन्ति चतुर्दश। समे एकादश नन्दा भण्यते विचार्य ॥ (C).
१३८ । अथ नंदां लक्षयति पढमेति। यत्र प्रथमतीयपंचमपादेषु दहचारि-चतुर्दश मत्त होद - मात्रा भवंति। बौत्र चउत्थ एवारहहि --दितीयचतुर्थयोरेकादशैव मात्रा भवंतीति पूर्वतनानुषंगः, तं विभारि-विचार्य पंदं भणिज - नंदा भण ॥ अचापि पूक्तिरीत्या विषमपादेष प्रथमोपात्तत्रिकलमध्यत एव एकां मात्रां दूरीकृत्य द्वितीयपादे चांतस्थचतुर्लध्वात्मकगणमध्यत एकां मात्रां त्यक्का चतुर्थं पूर्ववदेव स्थापयित्वाग्रे दोहां दत्त्वा नंदा वाच्या इति निष्कर्षः । (B).
१३८ । पढेति ॥ चतुर्दशमात्राभिनंदेति। मेषं पूर्ववत् । एवभग्रेऽपि ॥ ३८ । (G).
१३८ । 'विषमे नवदश मात्रा यम्यो । समे एकादश मा मोहिनौ ज्ञायतामियम् ॥ (C)...
१३८ । अथ मोहिनौं लक्षयति पढमेति । यस्यां प्रथमवतीयपंचमपादेषु णबदह मत्ता - एकोनविंशतिर्मात्राः । बौत्र चउत्थ
१६ । १ वौर (D). २ चउछ (A), चतुत्य (F). १ रचारहर (A), रचारहि (B), एचारह (D), एचारहहि (E). ४ दं (A). ५ सुणि (A), भषि (E). ६ ३४ (A), ४. (F).
For Private and Personal Use Only