________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
२३७
पढम तौथ पंचम पत्रह मत्त होइ' दहचारि। बौ चउत्य एगारहि णंद भणिज्ज बिधारि॥१३८ ।
दोहा। [इति] णंद। (A, B & 0).
जगणभगणेषु चेत्यत्र किं विनिगमकमिति चेत्, सत्यं, सामान्यानालिगि]तविशेषाभावात् पूर्वाक रड्डानियमानामुत्तरत्राप्यावश्यकतया करभ्यामपि प्रथमचरणांते जगणविप्रान्यतरस्य, बतीयपंचमयोश्च भगणस्यावश्यं स्थापनौयत्वात्प्रथमपरित्यागे मानाभावाच प्रथमोपात्तचिकलमध्यत एव मात्रादयं न्यनं विधेयं, द्वितीये च समचरणे अंते सर्वलघुर्देय इति नियमस्य पूर्वमुक्तत्वात् ते सर्वलघुस्थापनमावश्यकमिति चतुर्थचरणमाम्यतया द्वितीय चरणस्थापने बाधकामावादंतिमसर्वलघ्वात्मकगणमध्यत एव ह[ए]का मात्रा न्यूमा विधेयेति न कश्चिद्दोष इत्यस्मत्तातचरणोपदिष्टः पंथाः सुधौ भिविभावनौयः । यत्तु विषम आधुपातत्रिकलमध्ये मात्रादयं न त्याज्यमेककलगणाभावादिति, तत्र पार्यायामुत्तरार्द्ध षष्ठस्यैवात्रापि प्रथमस्यैककलस्य स्थापने बाधकाभावात् । (E).
१३७ । पढमेति॥ प्रथमदतीयपंचमे पादे त्रयोदश मात्रा यस्य । द्वितीयचतुर्थयोरेकादश करभी भण्यते सा ॥ अंते दोहा देयेति सर्वत्र शेषः ॥ ३८ ॥ (G).
१८। १ हो (A). २ विच (A). ३ चउच्छ (A), चतुत्य (F). ४ एचारहई (A), चारहहि (B), चारह (C), एचारहहिं (D), एचारहहि (E). ५ मुणिन (A & C), मुणिन्नस (B). द ३३ (A), २८ (F).
For Private and Personal Use Only