________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
प्राकृतपैङ्गलम् ।
अथ विषमचरणव्यवस्था विधाय समचरणव्यवस्थामाह मम पत्र इति ।। सम पत्र-समे पादे द्वितीये चतुर्थ चेत्यर्थः श्रादौ बित्र पादुक्क -दौ पदातौ चतुष्कलावित्यर्थः, अंत - अंते चतुकलद्वयांते पादांते चेत्यर्थः सब्बल- सर्वलघु बिसञ्जह - विसृजत, चौ[चउत्था चरण -- चतुर्थचरणे अंते इति पूर्वतनमनुपंजनौयं, विचार्य मावधानतया एकलह - एक लघु कट्टित्र लिज्ज -निष्कास्य ग्राह्यतां द्वितीयचरणतिमगणापेक्षया चतुर्थचरणतिमगणे एको लघुर्व्यनः कर्त्तव्यः, तत्र एका मात्रा न देयेति हृदयं ॥ तथाच समे पदे चतुष्कलद्दयांते सर्वलध्वात्मकगणदानमुक्त, तत्र चतुर्थचरणे चतुष्कलद्वयानंतरं सर्वलघुः त्रिकलो देयः, द्वितीये च सर्वलघुश्चतष्कलो देय इति व्यवस्था । ___ इम पंच पात्र उट्टबण कडू - एवं पंचपादोट्टवनं कृत्वा, उट्टवनं विन्यासः, तथाच एवं पंचपादविन्यासं कृत्वेत्यर्थः, दोमहोण दोहाचरण-दोषहीनदोहाचरणन् जस्मेत्यादिना [Vide श्लोक ८४, p. 145.--Ed.] पूर्वोक्तप्रथमतौयजगणवत्त्वरूपदोषरहितान् दोहाचतश्चरणनित्यर्थः, ठबि- स्थापयित्वा पूर्वोतचरणपंचकानंतरं दोहां दत्त्वेत्यर्थः, पिंगल: बत्थुणाम - वस्तुनामक वृत्तं कहेदू - कथयति, एतदेव रात्रसेण रड्डउ - राजमेनरडा च एतस्यैव राजसेना रंडेति च नामांतरं भगदू -भणति ॥ (E).
१३४ । अस्योदृवनिकामाह ॥ बिसमेति ॥ विषमेषु त्रिकालः] संस्थाप्यता, त्रयः पदातयस्ततः, अंते नरेंद्रः किं विप्रः, प्रथमे वे माचे, अबर - मध्ये ॥ विषमेषु प्रथमटतीयपंचमेषु चरणेषु, पदातिश्चतु
For Private and Personal Use Only