________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मात्रावृत्तम् ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२२६
wyob
प्रथमचरण द्वत्यर्थः दहपंच मत्त - पंचदशसु मात्रासु बिरम - विरमति विरामं ममाप्तिं प्राप्नोतीत्यर्थः, प्रथमचरणे पंचदश मात्रा:कर्त्तव्या इति भावः । बौश्र - द्वितीये पत्र - पढ़े बारह - द्वादश मात्रा दूति शेषः, सर्वत्र यथा यथा योननौय:, ठबहुस्थापयत । तौ ठादू - हृतौये स्थाने तृतीयचरणे इत्यर्थ: दहपंच मात्रा: जाणहु - जानीत । चारिम - चतुर्थे चरणे इति शेषः, इदं च यथापेचमन्यत्रापि योज्यं, एग्गारहहि - एकादश मात्रा: जानीतेति पूर्वेणान्वयः । पंचमे - पंचमेऽपि चरणे दहपंच - पंचदश मात्रा: श्राण्ड - श्रानयत । एवंप्रकारेण अठ्ठासठ्ठी - अष्टषष्टिर्माचा: पूरबज - पूरयत, श्रये श्रष्टषष्टिमात्रांत दोहा - द्विपदिकां तेरह मत्तेत्यादिना पूर्वमुक्ां देड - ददत । एड
I
-
एषा रड्डा, [द्व – ] इयं सुपमिद्ध – सुप्रसिद्धं यथा स्यात्तथा रात्रमेण - राजसेना इत्यपि भणिज्जद् - भष्यते ॥ एतस्या राजसेना इति नामांतरमपि कथ्यत इत्यर्थ: । (E).
१३३ । अथ रंडामाह ॥ पढमेति ॥ प्रथमा विरतिर्मात्रासु दशपंचसु पादे द्वितौये द्वादशसु स्थापय, तृतीयस्थाने दशपंचसु जानीहि चतुर्थ एकादशसु, पंचमे दशपंच मानय । एवमष्टषष्टिं पूरय, अग्रे दोहां देहि || राजसेनसुप्रसिद्धिता रंडा भष्यते एषा ॥ प्रथमतृतीयपंचमे पादे पंचदश मात्रा द्वितीये द्वादश चतुर्थी एकादशेति द्वा[श्रष्ट]षष्टिर्मात्रा भवंति, तदुपरि दोहा देयेति !! राजसेनो राजसेनप्रसिद्धिं प्रापित इति केचित्, राजसेनेति नामांतरप्रसिद्धिं प्रापितेत्यन्ये ॥ सा रंडेति भण्यते ॥ ३४ ॥ (G).