________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२८
प्राकृतपैङ्गलम् ।
अथ रड्डा छंदः । (D). पढम बिरमइ' मत्त दह पंच, पत्र बौ बारह ठबहु', तोत्र ठाँइ दहपंच जाणहु', चारिम एग्गारहहि, पंचमे हि दहपंच आणहु । अट्ठा सट्टी पूरबहु९ अग्गे दोहा देहु । राअसेण१२ सुपसिङ्घ इअ रड्ड भणिज्जइ राहु ॥
१३३ ॥ [राजसेना]
-
-
१३३ । अथ नवपदप्रकरणम् ॥ प्रथमविरतिं मात्रा[स] पञ्चदशसु, द्वितीये द्वादशसु स्थापय, हतीये स्थाने पञ्चदशसु जानौहि, चतुर्थे चैकादशसु, पञ्चमे पञ्चदशसु श्रानय । अष्टषष्टिं पूरया दोहां देहि। राजसेनं सुप्रसिद्धं रत्नं भव्यते तत् ॥ अत्र चोकलक्षण: पञ्चभिः पदैः अष्टषष्टिर्मात्रा भवन्ति, अग्रे च दोहापादचतुष्टयेन मिलित्वा नवपदी ॥ नवपदच्छन्दसः सप्त भेदा भवन्ति, तचेदं राजसेननामकं रनमितुच्यते । (C).
१३३ । अथ रड्डारिंडां] सक्षयति पढमेति । भो शिव्याः पढम
११३ । १ विरह (A), विरदय (D). २ इद (E). ३ वौह (C). ४ उघड (E). ५ माणु (B), जाणह (C). द गारहि (A), इग्गारहहि (B & C), एम्गारहिं (D). . (A & E), च (C). ८ जाणड (A & C), आण्ड (B). १ एम घट्ट (F). १० सट्टा (B & C), सट्टा (D), मट्टि (F). ११ संठवड (A), पुरह (F). १२ देउ (F). १३ राचसेद् (B), रायसेणि (A), राजसेण (F). १४ सपसिब (E). १५ पह (A, B & C). १९ रत्तं (C), बडु (D), रंड (F). १० भसिनथ (B & C). १८ एह (C). १९ २८ (A), ३४ (F).
For Private and Personal Use Only