________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६
प्राकृतपैङ्गलम्।
अथ चउबोला छंदः । (D). Non est (B & C).
सोलह मत्तहा बेबि पमाणह' बौत्र चउत्यह' चारिदहा। मत्तहर सहि समग्गल जाणह' चारि पत्रा चउबोल' कहा ॥ १३१॥
१३१ । चौ[चउ]बोलां लक्षयति मोलह मत्तेति। मोलह मत्तहषोडशमात्राभिः बेबि-दावपि द्वितीयचतुर्थयोरग्रे उपादानात्प्रथमतृतीयावित्यर्थः चरण विति शेषः [पमाणह-] प्रमाणयत, बौत्र चउत्थह - द्वितीयचतुर्थयोश्चरणयोः चारिदहा - चतुर्दश मात्राइति शेषः प्रमाणयतेति पूर्वेणान्चयः, मत्तह मट्ठि-पष्टिाचाः समग्गल जाणह- समग्राः जानौत, चारि पत्रा- चतुष्पादं चौ चउ]बोल कहा - चौबोलं कथय ॥ तत्र प्रथमचरणे षोडश, द्वितीय चतुर्दश, हतीयेऽपि षोडश, चतुर्थे च. चतुर्दश माचाः पतंति, नतः चौबोलानामक वृत्तमिति फलितार्थः । (E).
१३१ । षोडश मात्रा इयोः पादयोः [प्र]माण्य ॥ द्वितीय[चतुर्थयोः स्थानयोचतुर्दश ॥ मात्राणं षष्टिः समया जानौत चतुषु पदेषु चौबोलं कथय ॥ द्वयोः प्रथमवतीययोः षोड़श, द्वितीयचतुर्थयोश्चतुर्दशेत्यर्थः ॥ तच्चौबोलं नाम छंदः ॥ (G).
१३१। १ सोरह (D), सौलह (E). २ माह (D). ३ वेध (A), वेपछ (F). ४ पाणुड (D). " दृउठह (A), चट्टहँ (D), पठाइ (F). । मत्तहउ (D), मत्ता (F). ७ जाण (A), जाणऊँ (D). ८ चारो पञ्च (E). (चौवोल (E & F). १. ३१ (')..
For Private and Personal Use Only