________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
२२५
लिख्यते इत्युक्त, तत्र कियंत्यो मात्रा इत्यपेक्षायां षोडशमात्राकमिति हेतुगर्भ विशेषणम् । (E).
१२८ । गुरुवर्ण गुरूणां] लघूनां वा एकोऽपि नियमो न हि यत्र पदे पदे लेखय उत्तमा रेखाः। सुकवेः फौंद्रस्य कंठवलयं षोडशमात्रं पादाकुलकं ॥ पदे मध्ये, रेखा लघवः ॥ ३० ॥ (G)..
१३० । उदाहरति। सेर एको यदि प्राप्यते तस्य, मण्डाविंशतिः पच्यते नित्यं । टंकैकमितं यदि सैन्धवं प्राप्यते, यो भवति रङ्गः स भवति राजा ॥ मण्डा पिष्टकं, सेरटको परिमाणविशेषौ । दौनस्येयमुक्तिः । (C).
१३० । अथ पादाकुलकमुदाहरति मेर एक्केति । सेर एक जो [जउ] पाबउ घित्ता - सेरकैकं यदि प्राप्नुया[द्] घतं, मंडा बोस पकाबउ णित्ता- तदा विंशतिं मंडकान् पचामि नित्यं । तत्र च ज-यदि टंकु एक मेधउ पात्रा-टंक एकः मैंधवः प्राप्तः, तदा जो हउ रंक मोद हउ रात्रा-योऽहं रंकः स एव अहं राजा ॥ (E).
१३० । यथा ॥ सेरेति ॥ मेरैकं यदि प्राप्यते तं, मंडविंशतिं पचामि नित्यं । टंकैकं यदि मैंधवं प्राप्यते, योऽहं रंकः स एवाहं राजा ॥ रंकोक्तिरियम् ॥ ३१ ॥ इति पादाकुलकम् ॥ (G).
[This differs from the Pádákulakam of Pingala's Sanskrit Treatise. Vide Ghosha's compendium, pp. 22-24.-Ed.]
29
For Private and Personal Use Only