________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रावृत्तम् ।
लहु' गुरु' एक' णित्रम हि जेहा " पत्र पत्र लेक्खउ" उत्तम रेहा । सुक फणिंदह कंठह' बलअं
•
११.
सोलह मत्तं ' पात्राउल ॥ १२८ ॥
२२३
श्रच जिलौति संयुक्रपरोऽपि जकारः लघुर्बोध्यः, 'कत्थबि संजुत्तपरो बलो लहु हो', इति पूर्वमुक्तत्वात् । [ Vide श्लोक ४, p. (. Ed.] धम्म इति एकारोऽपि लघुर्बोध्यः, 'एश्रो श[स]द्धाश्र बल मिलिश्रा चे 'ति पूर्वमुक्तत्वात् । [Vide श्लोक ५, p. 7. Ed.] श्रन्यथा ततच्चरणे मात्राधिक्यं स्यादिति बोध्यम् । (E).
१२८ ॥ यथा ॥ जहौति ॥ येनाशावरीदेशा दत्ताः, सुस्थिरं डहारराज्यं गृहीतम् । कालंजरं जित्वा कौर्त्तिः स्थापिता, धनमर्जयित्वा धर्मार्थमर्जि[प]तम् ॥ २८ ॥ इत्यलिलहनामकच्छंदः ॥ डिल्लति, अरिहल्लति क्वचित्पाठः ॥ (G).
१२८ । लघुगुरोरेको नियमो नास्ति यत्र, पदे पदे लिख्यतामुत्तमरेखा | सुकविफणीन्द्रस्य कष्टवलयं षोडशमाचं पादाकुलकम् ॥ (C).
१२८ । अथ पादाकुलकं वृत्तं लचयति लहु गुरु एक्कणि[अ] -
For Private and Personal Use Only
१२९ । १ Transposed in (F). २ Non est (B). ३णिम्म (A, B, C & D), म (E), पियम (F). 8 जादा (B & C ). ५ लेह (A), लेख (B & C ), लेक्खड (D), लेक्खिए (E). ( उत्तिम (A). ० कण्ठा (B & C ), कंठ (F). ८ सोरह (D). ९ मत्ता (A). १० कुलचं ( B, C & D), पादाकुलचं (E), पादाउलच्यं (F). ११२६ ( 4 ), ३० (F).