________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२२
प्राकृतयैङ्गलम् ।
जहा, जहि' आसाबरि' देसा' दिण्हउ सुत्थिर" डाहर रज्जा लिउ' । कालंजर जिणि कित्ती थप्पित्र"
११.
*ઃ
धणुचा " बज्जि र धम्मक
Acharya Shri Kailassagarsuri Gyanmandir
५
श्रपि ॥ १२८ ॥ ॥ अलिल्लाह | (F).
१२८ । येनाशापूर्यै देहो दत्तः सुस्थिरडाहरराज्यं गृहीतं । कालञ्जरं जिला कीर्त्तिः स्थापिता घनदारराज्यं धर्मायार्पितम् ॥ श्राशापूरौ काचन देवी, डाहरो देशविशेषः । (C).
१२८ । श्रथ अलिलहमुदाहरति जिति इति । जिनि - येन श्रसावरिनामको देशः, दिहउ - दत्तः, सुत्रि – सुस्थिरं वैरिकृतास्कंदनाभावादव्याकुलजनमिति भावः, डाहर रज्जा - डहारराज्यं डहारः पर्वतविशेषस्तस्य राज्यमित्यर्थः, लिउ – गृहीतं । कालिंजरे येन कौर्त्तिः स्थापिता, धण श्रावज्जि - धनम् श्रावर्ज्य दशदिग्भ्य एकौत्येत्यर्थः, धम्म के -- धर्माय श्रप्पिन - श्रर्पितम् ॥ श्रच दिवउ लिउ, थप्पिन मिश्र इति दलद्वये यमक वत्त्वं स्फुटमेव ।
१२८ । १ जिसि (B & C ), जिहिं (D), जिन्हि (E). २ असा (B), असापरि (C). ३ देहा (A, B & C ). ४ दिन (C), दिह (F). ५ सुत्छिर (A), दुत्थिर (B). ( डाहल (B). • लिह (A), पिण्ड (B), सिड (C), लिहउ (D). ८ कालिंजर (A ). ८ जिबि (F' ). १० कौती (C). ११ तप्पिय (D), थप्पीच (E). १२ धणच्या ( A & B), धन्नश्च (C). १३ वब्जीच (E). १४ धम्म के (A, D & E ). १९२५ (A), २८ (F').
१५ अपिच (B), अप्पिज (D).
For Private and Personal Use Only