________________
Shri Mahavir Jain Aradhana Kendra
२०४
www.kobatirth.org
प्राकृतपैङ्गलम् ।
Acharya Shri Kailassagarsuri Gyanmandir
---
- मात्रा: ठबिज्जसु - स्याप्यंतां, कम्बलक्तएहि [६] - काव्यलचणे पंचतालीसह णाम - पंचचत्वारिंशन्नामानि पूर्वोक्रानि शक्रादीनि भृंगांतानीति भावः करिज्जसु - क्रियंतां, उल्लालहि – उल्लाले छहबिस - षड्विंशतिं गुरून् जानौहौति शेषः, बिलि पात्र - दयोः पादान् काव्योल्लालयोश्चरणान् एक्ककदू - एकीकृत्य, समबल - समा वर्णाः काव्योलालसमानाः वर्णा गुरुलघुरूपा यमिन्तत्तादृशमित्यर्थः सरिससमदोषगुण – सदृश सर्व दोषगुणं सदृशाः काव्यसमानाः सर्व्वे दोषा गुणाश्च यस्य तत्तादृशमित्यर्थः छप्पन - षट्पदं वृत्तं मुण्ड – जानीत, तस्य चेति शेषः एहत्तरि णाम एकसप्ततिनामानि परिमुण्ड परिजानीतेति योजना । एहभरौत्यकारो लघुर्बोध्यः । श्रयमर्थ: - काव्यचरणचतुष्टयस्याश्चतुस्श्चत्वारिंशत् गुरवस्तृतौयजगणदानपचे चाष्टौ लघवः, उल्लालचरणद्दयस्थाश्च षड्विंशतिर्गुरवः, पादद्वयस्य त्रिकलचतुष्टयांतर्गताश्च चत्वारो लघ[व] एवं मिलित्वा सप्ततिर्गुरवो द्वादश लघवश्च षट्पदे पतंति, तच चैकैकगुरुहासेन क्रमेण तत्समानसंख्या कलघुदयवृड्या एकसप्ततिर्भेदा भवति । तांश्च भेदाननुपदमेव प्रपंचथिव्याम इति सुधीभिर्थ्येयम् । (E).
११७ | जातिभेदमाह || बिप्पेति ॥ विप्रा भवति द्वात्रिंशद्भिः, चत्रिया द्विचत्वारिंशद्भिः ॥ श्रष्टचत्वारिंशद्भिर्वैश्या, शेषः शृद्रि [द्रा]णी लाष्यतां ॥ चतुरधिका पदे विंशतिर्मात्राः, षणवतिः स्थाप्यतां ॥ चरणचतुष्टये इत्यर्थः ॥ पञ्चचत्वारिंशन्नामानि काव्यलक्षणस्य
क्रियतां ॥ सर्वलघुशक्रभेदेन सहेत्यर्थः ॥ षड्विंशंतिमुलालस्यैकौशल्य
For Private and Personal Use Only
―