________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
२०३
ऽधिकः, श्लाध्यतां कथ्यताम् ॥ चतुर्विंशतिमात्रैश्चतुर्भिः पादैः षलवतिर्मात्रा भवन्ति, तत्र चतुश्चत्वारिंशगुरवः मन्ति, पञ्चचत्वारिंशन्नामकं काव्यलक्षणं क्रियतामुल्लालपादयोर्मिलित्वा षड्विंशतिगुरवः मन्ति । अत्र च प्रतिपादं जगणस्थाने लघुदयमावश्यकं, तेन पादचतुष्टयेऽष्टौ लघव आवश्यकाः, अवशिष्टा अष्टाशौतिर्मानाश्चतुश्चत्वारिंशहुरुभिः सम्भवन्ति, एवमुल्लालपाददये लघुचतुष्कमावश्यक प्रतिपादं त्रिकलगणदयस्य वक्ष्यमाणत्वात् । अवशिष्टा दिपञ्चाशन्मात्राः षविंशतिगुरुभिः सम्भवन्ति, तेन षट्पदे सप्ततिगुरवः सम्भवन्ति । किन्तु जगणस्याने चतुर्लघुकरणाविपञ्चाशदधिकशतमात्राः केवललघुभिरपि सम्भवन्ति, ततश्चैकैकगुरुवृद्धिक्रमेण सप्ततिगुरवः संभवन्ति । (C). - ११७ । अथ वर्णलघुभेदेन काव्यस्य जातिमेकैकचरणस्था चरणचतुष्टयसमुदितां च मात्रां कथयन् भूयोऽपि भेदसंख्यामनुवदन् उल्लालगुरुसंख्यामुपदिशन् काव्योल्लालाभ्यां षट्पदं वृत्तं भवति तस्य चैकसप्ततिभैदा भवन्तीति षट्पदेनैवाह विष्पेति । विप्प - विप्रे विप्रजातीये काव्ये बत्तीस - दात्रिंशत् लहुलघवः होदू - भवंति, खत्ति - क्षत्रिये इत्रियजातीये काव्ये बेबाल-द्विचत्वारिंशत् लघवः करिज्जसु - क्रियंतां, बेसवैश्यः अटतालिम - अष्टचत्वारिंशत् लघवः क्रियतामिति पूर्वणेवान्वयः, सेम -- शेषा उर्वरिता इति यावत् लघवः सुद्दहि उ] - शूद्रजातीये काव्ये मलहिज्जसु-लाध्यता, पत्र- पाद एकैकचरण इत्यर्थः काव्यस्येति भावः चउग्गल - चतुरधिकाः बीस -विंशतिः चरणचतुष्टये च इति शेषः, छाणबदू - घमवतिः मत्त
For Private and Personal Use Only