________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रात्तम्।
१९९
इति । बत्युत्रा इंदे - वास्तकवंदपि वास्तुकापरनावि काव्यछंदसौति यावत्, पंचतालीसह-पंचचत्वारिंशत् छंद-छंदामि भेदा इति यावत्, विभ-विभते इति श्रद्धाकर - साक्षात्कात्य, पिंगल कहर - पिंगलः कथयति, अत्र हरिहरब्रह्मणोऽपि न पखंति, तेऽप्येनमन्यथा न कुर्वतौति भावः ॥ (E). - ११५ । पंचेति ॥ पंचचत्वारिंशदखनश्छंदमो भेदा विभन्ते ॥ शक्रनामकसर्वलघुभेदेन महेत्यर्थः ॥ अद्धेति ॥ श्रद्धा कविः पिंगलः कथथति, पति न हरिपरब्रह्माणः ॥ चलंति अन्यथा कर्तुमसमर्था इत्यर्थः ॥ १५ ॥ (G). .... ११६ । अथ षट्पदस्यि] ये दोषाः काव्यच्छन्दमोऽपि ते दोषाइत्यतः षट्पददोषानाह। पदमशद्धं पङ्गुः, होनः खोड:, मात्राधिको वादलः, शून्यकल: काणो जायते । झस्वर्जितो गुणरहितः, अन्धोऽस्लङ्कालाररहितः, वोडश्छन्दउत्थापनं, अर्थन विना दुर्बलः कथितः, टेरो इटः, काणोऽगुणः, राजाङ्गः सङ्घर्ट होतः सर्वाङ्गशद्धो रसरूपगुणः षट्पददोषः पिङ्गलेन कथितः ॥ पदमसवेत्तदा पङ्गुः, पदस्थाशुद्धता जगणादिनियमराहित्यं । होनो मणहीनः। मात्राधिकः पञ्चविंशत्यादिमात्रायुक्तः, शून्यकालः बयोविंशत्यादिमात्रः। झस्वर्जितः अल्पत्याहाररहितः, तेन झलप्रत्याहारे ये वर्ण झभघढधादयस्तद्राहित्यं न कार्य्यमन्तरा अन्तरा तादृप्रवर्णा देया इति भावः। उपमादयोऽलङ्काराः। षट्कलादिस्थाने पञ्चकलादियोगे छंदम उत्थापनं, तेन वोडोभदन्तः। अर्थाभावे दुर्बलः । हठः प्रतिपदमैत्रौरहितः, म टेरः
For Private and Personal Use Only