________________
Shri Mahavir Jain Aradhana Kendra
१८६
www.kobatirth.org
4
प्राकृत पङ्गलम् ।
१०८ । अथैतदुदाहरति जहा सर ससि बिंबेति । यथा शरत्-शशिविंबं, यथा हरहारहंम स्थितिः, हरः - कर्पूरगौरः, हारो - मौक्रिकदाम, हंसा:- पचिविशेषास्तेषां स्थि[ति]रित्यर्थः, जहा फुल्ल मिश्र कमल - यथा फुलमितकमलं पुण्डरीकमिति यावत्, जहा खण्ड किश्र - खंडोक्तः, सिरि खंड - श्रीखंडश्चंदनमित्यर्थः, जहा गंग कल्लोल - यथा गंगाकल्लोला महोर्मय इत्यर्थः, जहा रोसाणित्र रुप्पद - यथोज्ज्वलितं रूप्यं, जहा दुद्ध बर सुद्ध फेण फंफाइ तलप्पर - यथा दुग्धवरस्य मुग्धफेनः फंफाइ – उद्गम्य तलप्यद्– तपति, यद्यपि श्रत्र दुग्धसाम्यं कर्त्तः कविसंप्रदायविरुद्धं शौतत्वेनैव कीर्त्तिवर्णनस्थोचितत्वात् नथापि श्वेत्यमात्रे तात्पर्यं न तदंशेऽपीति भावः, तप्तौभूय भांडादुइतः दुग्धफेनश्चातिश्वेतो भवतौति तथोक्तिः । पुण:[न] यथा पित्र पात्र पसाए दिट्ठि - प्रियप्राप्तप्रमाददृष्टिः प्रियस्य प्राप्ता प्रसाददृष्टिर्येन स तादृश दूत्यर्थः, तरुणिजए - तरुणिजनः णिहुन हसदू - निभृतं हसति, तत्थ - तथा तव किन्ति - कौन्तिं देखि - प्रेच्य वरमन्ति - वरमते चण्डेश्वर महाराज, हरिर्ब्रह्मा भवति । ब्रह्मेति वंदिनामुपनाम जातिविशेषो वा, तथाच ब्रह्मजातयस्तदुपनामको वा हरिनामा भवतीत्यर्थः । (E).
Acharya Shri Kailassagarsuri Gyanmandir
१०८ । यथा जति ॥ यथा शारदशभिविंबो, यथा हरहारहंसस्थितिः, यथा फुल्लसितकमलं यथा श्रीखंडं चूर्णितं । यथा गंगाकल्लोलो, यथोज्ज्वलितं रौप्यं यथा दुग्धोपरिशुद्धफेम: फंफायितः स्फुरति प्रिये पादप्रहारे दृष्टे निभृतं हसति यथा तरुणि
For Private and Personal Use Only