________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मात्रावृत्तम् ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१८५
- दिपंचाशत् शतमपि मात्राः काव्यपादचतुष्टयस्य षण्णवतियज्ञालपाददयस्य च षट्पंचाशदेवमुभयोर्मिलित्वा द्विपंचाशदधिकं शतं मात्रा दूत्यर्थः, मुण्ड – जानीत, छप्पन छंद - षट्पदच्छंदः, एरिसिबि हो - एतादृशमपि भवति, काटू गंध गंधि - किमर्थं ग्रंथग्रंथिं बिमरह - विमृशत । इदं च पूर्वोक्रलचणेनैव गतार्थत्वात् क्षेपक मिवाभातीति बोध्यम् । (E).
१००। अस्य लक्षणस्य निष्कर्षमाह ॥ पत्र पेति ॥ पदपदतल - निबद्धा मात्रचतुर्विंशतिः क्रियते श्रकखराडंबरसदृशं छंदइदं शुद्धं भष्यते ॥ श्रादौ षट्कलो भवति चत्वारचतुष्कलानिरुक्राः ॥ द्विकलमंते स्थापय शेषकविना वस्तु निरुक्रम् ॥ द्विपंचाशत् शतमपि मात्रा जानीत, उल्लालेन सहितं गुणय | षट्पदं बंद एतादृशं भवति, किमर्थं ग्रंथग्रंथिं विम्टशत | लोकपादचतुष्टय उल्लालपाददययोगे द्विपंचाशदधिकं शतं मात्रा भवंति । तत्र च लघुगुरुनियमो नास्ति । वस्त्विति नामांतरेणेत्यर्थ: ॥ (G).
१०८ | उदाहरति । यथा शरच्छशिविम्बं यथा हरदासहंसस्थितिः यथा फुलसितकमखं यथा श्रीखण्डखण्डं दीयते, यथा [गंगा] कलोलः, यथा रोषाणितं रूयं यथा दुग्धवरमुग्धफेनः कम्पाथितः श्रशवते, प्रियपादप्रसादे पृष्ठे निभृतहसितं यथा तरुणीजनस्य, वरमन्विचण्डेश्वर कौर्त्तिस्तव तथा दृश्यते हरिहर ब्रह्मा वदति ॥ रोषणशब्दः सुवर्णरजतमार्जनशिला [बोधकः], तेन कृतमार्जन र जतवदित्यर्थः ॥ हरिहरब्रह्मा कविः, ब्रह्मेति वन्दिविशेषउच्यते ॥ (C).
24