________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माधास्त्तम् ।
.१७६
चतस्रः कला मात्रा येषु तादृशाश्वतर्माचिका इति यावत् गण - गणाः किन्न -क्रियंते, त पुणु - ततः पुनः हे?- अधस्तात्पादांते इति यावत्, बिमबि लहु-लघुइयं दिजदू - दौयते, ततः पादचतुष्टयानंतरम्, उल्लाल - उल्लालः वक्ष्यमाणलक्षणं उल्लालनामकं वृत्तं दौयते इति पूर्वणन्वयः। तत्र च उल्लाले बे बिरदू-विरतौ यतिस्थानदयमित्यर्थः, प्रथमं पण [There seems to be a. gap here. - Ed.] लघुदयं स्थाप्यमेवमेकैकचरणे चतुर्वितिर्मात्रा विधाय चरणचतुष्टयं विधेयमनंतरं च उल्लालपाददयं देयमिति षट्पदं छंदो भवतीति । इदं च शिव्यबोधायोक्तं, वस्तुतस्तु काव्यपादचतुष्टयोत्तरोलालपाददयेन षट्पदं छंदो भवतीति। अंते लघुद्वयमेव देयमिति न नियमः काव्यपादेषु तथाऽदर्शनादिति बोध्यम । (E).
१०५ । अथ षट्पदं छंदः ॥ छप्पेति ।। षट्पदं छंदो विदग्धाः स्टणुत, अक्षरसंयुक्त, एकादशसु तस्य विरतिस्ततः पुनस्त्रयोदशस निर्धान्तम्। वे मात्र धृत्वा प्रथमं ततः पुनश्चतुष्कलाः क्रियते । मध्ये स्थिता गणाः पंच । अधस्ताद्वावपि लघ दौयेते ॥ उल्लालस्य चौ चरणौ ॥ दि[?]पंचदशमात्रास [यतिः] । अष्टाविंशो तौ॥ एवं मनसि जानात षट्पदे पदानि, अन्यथात्र न किमपि भवति । अत्र चतुर्विंशतिमात्राकं पादचतुष्टयं ॥ तेषु एकादशसु त्रयोदशसु च यतिः कार्या ॥ ततोऽष्टाविंशतिमाचाकं पादयं ॥ तच च सप्तदशम?] यतिर्भवतीत्यर्थः ॥ चरणदये द्वितीया यतिरेकादशम[?] भवतीति फलति ॥ ४ ॥ (G).
For Private and Personal Use Only