________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८
प्राकृतपैङ्गलम् ।
पञ्चदशसु, मात्रा अष्टाविंशतिर्भवन्ति, एवं गणय जानीहि षट पदानि। अन्यथाऽत्र न किञ्चिद्भवति ॥ छन्दो- विदग्धः । अक्षरैः सानुप्रासैः । एकादशमात्रास्थाने त्रयोदशमाचास्थाने च यतिकथनाचतविंशतिमात्रः पादो लभ्यते । तत्र मात्रानियममाह । श्रादौ दिमात्रगणः, ततश्चतुष्कलामध्यस्थिताः पञ्च गणः कार्याः, ततो दावपि लघ देयौ, एवं क्रमेण चतुर्विंशतिमात्राश्चत्वारः पादाः कार्याः। पुनश्च पाददयं काय, तस्य च उल्लालसंज्ञा, ततः प्रत्येकमष्टाविंशतिमात्रा भवन्ति । पञ्चदशसु विश्रामः कार्यः । पत्र च पादचतुष्टये षणवतिः उल्लालयोश्च षट्पञ्चाशदिति विपञ्चाशदधिकशतमात्रा षट्पदौ । (C).
१०५ । अथ षट्पदनामकवृत्तं लक्षयति। छप्पत्र छंद इति । हे छदस्य - छल्लाः विदग्धाः, अक्सर जुत्तउ- अक्षरसंयुक्त वक्ष्यमाणप्रकारेण यशोत्यादिवर्णयुक्तमिति यावत्, छप्पन छंद - षट्पदं छंदः सुणहु - टणुत। सत्र यतिनियमपूर्वकं गणनियममाह, एघारहेत्यादिना। तत्र बिरदू-विरतिः, एघारह - एकादशसु माचासु भवतीति शेषः, त पुणु-ततः पुनः णिम्भतउ-निधीतं यथा स्यात्तथा, तेरह- त्रयोदशसु मात्रासु विरतिर्भवतीति पूर्वणान्वयः, तथा च चरणे चतुर्विंशतिर्मात्राः भवंतीति भावः, पढम - प्रथमे च चरणे, इदं चोपलक्षणं, द्वितीये ढतीये चतुर्थेऽपि बोध्यं, बे मत्ता धरि-हे मात्र धृत्वा संस्थाप्येत्यर्थः, मझ्झट्टित्र-मध्येस्थिता मध्ये प्रथमस्थमात्रादयांतस्थदिलघ्वोरंतराले स्थिता इत्यर्थः, पंच चउ चउकल-चतुश्चतःकलाश्चतस्रः
For Private and Personal Use Only