________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मानारत्तम्।
जहा, कण चलंते कुम्म चलइ पुणबि' असरणा
कुम्म चलते महि चलइ भुषण भत्र करणा। महिअ चलते महिहरु तह असुर'अणा चकबई चलते चलइ चक्क तह तिहुअणा॥६॥
गंधाण । (A).
सुजनाः। तथा द्वितीयेऽष्टादश एवं यमकयुगचरणाः ॥ पुनि-] स्तादृशं द्वितीयदलं कुरुत भणति पिंगलः । गंधाननाम रूपकं भवति पंडितजनचित्तहरम् ॥ ६३ ॥ (G)...
१५ । दशमताक्षराणि संस्थापय प्रथमचरणे गन्धन्धिा]नायाः । द्वितीयेऽष्टादशाक्षराणि पुनर्यमकं देहि विजानीहि ॥ (0).
६५ । अथ गंधानकमेव दोहावृत्तेन स्पष्टयति दहसत्तकबरेति । पढमचरण - प्रथमचरणे, गंधाण - गंधानस्य, दहमत्तकार - सप्तदशाक्षराणि संठबह-संस्थापयत, वित्र-द्वितीय चरणे, प्रकार - अक्षराणि पुनः, अट्ठारहद् - अष्टादशैव, जमत्र दे- यमकं दत्त्वा, वित्राण-विजानीहि ।
पत्र च वर्णनियम एव न तु मात्रानियम इति बोध्यम् । ६५। (E).
[It would have been better placed in the 2nd part among (वष्टन) Varnavrittas.-Ed.]
। १ पुरवि (D). . महौ (F). १ मुच भच (A). ४ चलइ वहा (A), म तेहिं (E). ५ सुर (E). ६ चक्कवई (D). ७ चक्क (A). ८ अह (B& C), नेहं (E). (A), EC (E & F). १. गंधाणा (B & C)...
For Private and Personal Use Only