________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
प्राकृतपैङ्गलम् ।
दह सत्तक्खर' संठबहु पढमचरण गंधाण । बोअक्सर' पुणुर जमश्र दइ अट्ठारहइ' बिश्राण ॥५॥
दोहा।
... ६४ । दशमन्तवर्णान् प्रथमपादे भणत संस्थापयत हे सुजनाः, तथा द्वितीयेऽष्टादशवर्णाः, यमकयुताश्चरणाः । चरणः पादः । एतादृशञ्च दितीयार्द्धं कुरुत-भणति पिङ्गलो गन्धनाम रूपकं छन्दः भवति पण्डितचित्तहरम् ॥ (C). ___८४ । अथ गंधाननामकं वृत्तं लक्षयति दहसत्त बलेति। हे सुत्रणा - सुजनाः पढमपत्र- प्रथमपादे दहसत्त- मतदश बल - वर्णन् भणह-भगत, तह- तथा, बौमि-द्वितीयेऽपि, जमजुत्रचरणा- यमकयुते चरणे, अठारह - अष्टादशैव वर्णान्, भणतेति पूर्वणान्वयः। एरिसित्र बौत्र दल कुण? - एतादृशमेव बौत्र दल-दितीयं दलम् उत्तरार्द्धमिति यावत् कुणहु - कुरुत, हतीयचरणं सप्तदशवर्णयुक्तं चतुर्थं चाष्टादशवर्णयुक्तमिति यावत् । दूत्र- इदं, पंडिजण चित्तहलो-पंडितजनचित्तहरं, गंधाण णाम - गंधाननामक वृत्तं हो - भवति इति पिंगलो - पिंगलः भणदू -भणति ॥ ६४ ॥ (E).
८४ । अथ गंधाण ॥ दहेति ॥ दशमन्तवर्णः प्रथमे पदे कुरुत
५। १ सात अकबर (C). २ वौच अक्सर (A), वीर (B), विय स्वखर (E), बौर पुण (F). १ पुण (E & F). ४ देर (A & E), जमचं ददश्च (F). . महारत (B & C), अट्ठारहहि (F). ६ ६९ (A), et (E), ६४ (F). .
For Private and Personal Use Only