________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मात्रावृत्तम् ।
Acharya Shri Kailassagarsuri Gyanmandir
१५८
९२ । यथा ॥|| पत्र || पदभरेण मर्द्दिता धरणौ तरणिरथोधूल्या श्राच्छादितः । कमठपृष्ठमधः पतितं मेरुमंदरयोः शिरः . कंपितम्॥ कोपेन चलिते हम्मौरवीरे गजयूथसंयुक्रे । कृतः कष्टश्राकंदः मूर्छितं मे[स्ले]च्छानां पुत्रैः ॥ ८१ ॥ (G).
For Private and Personal Use Only
८३ । नामान्याह । कुन्दकरतल मेघतारङ्ककालरुद्रकोकिलकमलानि, चन्द्रचामरहारगणेश्वरान् सहस्राचं शेषं भण, नागराजो जल्पति फणीश्वरः ॥ चयोदशाचराणि यत्र पतन्ति एकादशवक्रः गुरुभिः । एतेन एकादश गुरवो, लघु [द्वयम् ] | अक्षरे अचरे चलत यदि तत्तन्नाम कुरु ॥ ( C ).
९३ । श्रथैतद्भेदानयनप्रकारं तेषां च नामानि रड्डावृत्तेनाह, कुंद करअलेति। जेहि – येषु, एग्गारह गुरु – एकादश गुरवः, एवंभूतानि, तेरह अक्खव [र] – त्रयोदशाचराणि, जं- यत्र, पलटू – पतंति, चयोदशाचरमध्ये एकादश चेत् गुरवस्तदोर्वरित - मचरदयं तलघुरूपमित्यर्थाचिप्तं तथाच दिलघुयुक्ता एकादशगुरवः एवं प्रतिचरणं यच चयोदशाचराणि पतंतौत्यर्थः, तेषु यदि अकबर अकबर - अचरमचर मे केको गुरुरित्यर्थः, जं चलदू - यत्र चलति हस्तीत्यर्थः, तदा कुंदं, १, करतलं २, मेघः ३, ताढकः ४, कालरुद्रः ५, कोकिलः ६, कमलं ७, इंदु: ८, शम्भुः ८, चामरं १९, गणेश्वरः ११, सहस्राक्षः १२, इति, तं तं - तत्तत् नाम, कुणेहि - कुरु इति नागराजः फणीश्वरः शेषः पिंगल, जंप – जल्पति इति, भणिश्र - भणितं पूर्वाचार्यैरिति शेषः । इदमत्र तत्त्वम् - रोलायां चतु विंशतिर्माचा: प्रतिचरणं देया इत्यावश्यकं तत्र प्रकारद्वयेन