________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम्।
। मिहिनौ यथा ॥ बरौति ॥ वर्षति कनकस्य वृष्टिं तपति भुवनानि दिवानिशं जाग्रत् । निःशंकः साहसको निंदतों; च सूर्यविंबं च ॥ माहसांको विक्रमादित्यः ॥ व्यतिरेकोऽलंकारः ॥ ७२ ॥ (G). ___ ७३ । अथ खंधकमाह ॥ चतुर्माचा अष्टौ गणः पूर्वार्द्ध उत्तरार्द्धं भवन्ति समरूपाः। तां खन्धको विजानौहि पिङ्गलः प्रभणति मुग्धे बहुसंभेदाम् ॥ समरूपा अष्टौ गणा इत्यर्थः । तेन चतुत्रिगणाष्टकं पूर्वपराईयोः। उत्तराई चैकलघुः षष्ठो गणेऽत्र न सम्भवति। किन्तु जगणचतुर्लधुर्वा गण: कार्यः, दीर्घान्मत्वं चरणन्तःपातिदौधो लेने]वेति बोध्यम् ॥ (C).
७३ । अथ कंधकं सक्षयति चौमत्तेति । पुम्बद्धे उत्तद्धे बिपूर्वार्दू उत्सराईऽपि, ममरुत्रा- समरूपाः समं षष्ठजगणं तद्रपं येषां तादृशा इत्यर्थः। यत्तु ममं षष्ठजगण-नलध्वन्यतरत्कमिति तन्न, पत्र नलघुदानासंभवात् । इदं चानुपदमेव व्यक्तीभविष्यति । चौमत्ता अट्ट गणा-चतुर्मात्रिका अष्टौ गणाः ति - भवंति, तत् बड़सभेत्रा-बहुसंभेदकं बहवो वक्ष्यमाणाः सप्तविंशतिविधाभेदा यस्य तत्तादृशं खंधहा[चा] - स्कंधक वित्राण - विजानौत इति पिंगल पभणेदू - पिंगलः प्रभणति, मुद्धि-हे मुग्धे। अत्र उत्तडू दनि तकारः संयुक्तपरोऽपि लघुर्बोध्यः, कत्थबि मंजुत्तपरो इत्युक्तः (Vide ४र्थ श्लोकः P. 6.--Ed.), अन्यथाऽत्र षष्ठे पंचमात्रापत्त्या जगणासंभवावक्षणं न संगच्छते, एतत्तत्त्वं पुनर्भदप्रकारावसरेऽनुपदमेव विवेचयिष्यामः । (E).
For Private and Personal Use Only